Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
6969696x
१८७०७७
७०७०७
മഹാസമരം
(७७) यो धर्मकथालब्धिसंपन्नः, स पूर्वमेव गत्वा शय्यातराय वसतेर्बहिर्धर्मकथां करोति । न चासौ धर्मकथां कुर्वन् अभ्युत्थानं करोति ज्येष्ठार्याणाम् । आह किमाचार्यागमने धर्मकथी अभ्युत्थानं करोति उत नेति ? आचार्य आह- अवश्यमेवाभ्युत्थानं आचार्यस्य करोति । (ओ.नि. भा. १११
)
pooooooooooooooooooooooooooooooooooooooooo
चन्द्र. मासकल्पप्रायोग्ये स्थाने प्राप्तो गच्छः वसतिं प्रवेष्टुमिच्छति, तत्र च को विधिरित्यत्र प्रतिपादितम् । अत्र हि धर्मकथालब्धिसम्पन्नस्य धर्मकथाव्यापृतत्वकारणाज्ज्येष्ठार्याणामभ्युत्थानं निवारितम् । अनेन च ज्ञायते यत् धर्मकथाव्यापृतत्वाभाव-दशायान्तु ज्येष्ठार्याणामपि अभ्युत्थानादिकं कार्यम् । तथा चोपाश्रयेऽपि साधुभिः स्वस्थानमागच्छतां ज्येष्ठार्याणां अभ्युत्थानं करणीयम्, न तूपविष्टेनैव भवितव्यमिति ।
१०७
सिद्धान्त रहस्य बिन्दुः
രാമന
(७८ ) यदा तु पुनराचार्यस्य धर्मकथालब्धिर्न भवति, तदा शिष्यं नियुङ्क्ते धर्मकथाकथने । (ओ.नि. भा. ११४)
000000000000000000000000005
चन्द्र. ननु चित्रमिदं यदाचार्यस्य धर्मकथालब्धिराहित्यम्, धर्मकथालब्धेरेवाचार्यस्य प्रधानगुणत्वात् । तदुक्तं "तित्थयरसमो सूरि सम्मं जो जिणमयं पयासेइ" इति । अत्र तीर्थंकरसमत्वं सूरेः सम्यक् जिनमतप्रकाशनगुणेन प्रतिपादितम् । ततश्च जिनमतप्रकाशनमेवाचार्यास्य प्रधानगुण इति ज्ञायते । एतदेव यदि आचार्यस्य न भवेत्, कथं तर्हि तस्याचार्यत्वं ? कथं तद्गुरुणा तस्मै आचार्यपदं प्रदतमिति चेत्
न, जिनमतप्रकाशनगुणसत्त्वेऽपि धर्मकथालब्धिराहित्यसम्भवान्न दोषः ।
ननु किमिदमसम्बद्धं भाष्यते, जिनमतप्रकाशनं धर्मकथालब्धिश्चैक एव गुणः, न तयोर्भेद इति चेत्
199
१११

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206