Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 104
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல तथाहि अरक्षिते उपधौ स्तेनादयः आरक्षकादिभयादितस्ततः पर्यटन्तः अपहृतं धनं स्वरक्षार्थं उपधौ गृहयित्वा नश्यन्ति, तच्च धनं गवेष्यमाणं साधूपधौ लब्ध्वाऽऽरक्षकादयः साधुं स्तेनं मत्वा कारागृहादौ निक्षिपन्ति, एवं च महती शासनापभ्राजना । तथा प्रत्यनीकाः शासनापभ्राजनार्थमेव राजसत्कममूल्यं वस्तु चोरयित्वाऽरक्षिते साधूपधौ गृहयित्वा स्वयमेव राजानं निवेद्य कपटपूर्वकं साधुं स्तेनं स्थापयित्वा शासनमपभ्राजयन्ति । इत्थं च राजकृता मरणादयो दण्डा अपि नासुलभाः । तथा संसारदुःखत्रस्तो कश्चिन्मरितुकामोऽरक्षितं साधूपधि गृहीत्वा तेन स्वात्मानमुपहन्ति, यदि वा तेनैवोपधिना स्वप्रत्यनीकानुपहन्तीत्येवं अरक्षितोपधिरधिकरणं भवेत्, तत्रापि साधूपरि अभ्याख्यानसम्भवे आत्मविराधना शासनापभ्राजना च दुर्वारा ।। यदि तु सकलमपि कालं कोऽपि साधुः सकलमपि उपधि जाग्रन् रक्षति, तदा रक्षकसद्भावात् न प्रतिपादितदोषावकाशः । गच्छे तु रात्रावपि पाठोक्तरीत्याऽन्यतरस्यापि जागरणावश्यम्भावात् उपधिरक्षा सुकरेति न कोऽपि प्रतिपादितदोषावकाश इति । ___ इत्थं च यदा रक्षकाभावात् उपधिः आत्मसंयमप्रवचनविराधनासम्भावनादोषदुष्टो भवति, तदा स उपधिरुपहतो मन्यते । इदमेवोपधुपहननं । तत्र च आत्मविराधनादयो दोषा भवन्तु मा वा, तथाऽपि दोषसम्भावनाप्रादुर्भावादेवोपध्युपहननं परिगण्यते । ननु तथाऽपि तत्परिष्ठापनं किमर्थं ? दुर्लभनिर्दोषोपधिकाले तु तत्परिष्ठापनं सुतरां युक्तिविरहितमिति चेत् न, उपधिरक्षाऽप्रमादप्रयोजकत्वादुपहतोपधिपरिष्ठापनस्य युक्तियुक्तत्वानपायात्, तादृक्काले तु सुतरां तथात्वात् । ___अयं भावः, एकं तावद् निर्दोषोपधिर्दुर्लभः, ततश्च तद्रक्षणं यत्नेन करणीयम्, तदभावे उपध्यपहरणे सति संयमविराधनादिदोषसद्भावात् । अपरं चोपध्यरक्षणे प्रतिपादितप्रभूतदोषा-वकाशादपि उपधिः महता यत्नेन रक्षणीयः, ततश्च 'उपधिरक्षणे साधवः सावधाना भवन्तु, अप्रमत्ता भवन्तु' इत्येतदर्थमियं व्यवस्था कृता, येन ते उपधिरक्षणाऽप्रमत्ता भवेयुः । एवं च "यद्यहं उपधिं न सम्यक्रक्षामः, तर्हि आत्मविराधनादिदोषसम्भावनादुष्टोऽयमुपधिरुपहतः परिष्ठापनार्हश्च भविष्यति, ततश्च तत्परिष्ठापनानन्तरं नूतन उपधिर्गवेषणीयोऽस्माभिरेव, स च दुर्लभः ततश्च महानायासः पलिमन्थश्च भविष्यति अस्माकं, इति महताऽऽदरेणोपधि संरक्षामो वयं" इति परिणामान्विताः साधवः सम्यगुपधिरक्षणप्रवणा भवन्ति । किञ्च व्यवहारभाष्यवृत्तौ इत्थं निगदितमस्ति "इत्यपि खलु कारणात् ஒஷைஷஓஓஷைஓைஓஓஒஒஒஒஒஒஒஒஒ ஷைலை सिद्धान्त रहस्य बिन्दुः १०१

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206