Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
ܘ9999999
आलोचक्गुणास्तत्रापेक्षणीया इति । अगीतार्थो यदि आलोचनां गृह्णाति, प्रायश्चितं च ददाति, तर्हि तस्य महान् दोष:, यदुक्तमुपदेशमालायां आसायण मिच्छतं आसायणवज्जणा उ सम्मत्तं आसायणानिमित्तं कुव्वइ दीहं च संसारं । ← अगीतार्थो यदि आलोचनां गृहीत्वा प्रायश्चित्तं ददाति, तर्हि शास्त्रावबोधाभावात् कुत्रचित्प्रायश्चित्ताभावेऽपि प्रायश्चित्तं ददाति, कुत्रचिच्चाल्पप्रायश्चित्तेऽपि बहुप्रायश्चित्तं ददाति । इत्थं च सूत्रविरुद्धमपि सूत्रनाम्ना व्यवहरन्नगीतार्थः सूत्रस्य महतीमाशातनां करोति । एषा चाशातना मिथ्यात्वं, आशातनात्यागश्च सम्यक्त्वम्, अगीतार्थश्चैतदाशातनानिमित्तं स्वस्य संसारं दीर्घं करोतीति सङ्क्षेपार्थः ।
इत्थं परहितभावनयाऽपि अगीतार्थेन न परेषामालोचना ग्रहीतव्या, प्रायश्चित्तं वा दातव्यम्, परन्तु गीतार्थसमीपे आलोचना ग्राहयितव्या, गीतार्थाज्ञया तु धारणाव्यवहारमनुसृत्यागीतार्थोऽपि यदि आलोचनाग्रहणादिकं कुर्यात्, तर्हि न दोष इत्यंपि अनुसन्धेयमत्र ।
इदमुपलक्षणं उपदेशदीक्षादानादावपि गीतार्थेन तदनुमत्यैवागीतार्थेन च प्रयतितव्यम्, नान्येन, अनधिकारिकृतत्वेन निष्फलत्वसम्भवात्, आशातनादिना स्वस्य परस्य च महापायसम्भवाच्चेति ।
आलोचना च सामान्यतः प्रतिदिनं विशेषतश्च प्रतिपक्षं प्रतिमासं प्रतिचतुर्मासं सांवत्सरिकपर्वणि चावश्यं कर्त्तव्या, प्रायश्चितं च यथादत्तं सम्यग्वोढव्यम्, आत्मशुद्धेः प्रायस्तदविनाभावित्वात् । तथाविधानां आलोचना ग्राहकाणामलाभे तु प्रतीक्षाऽपि न दुष्टा, कालासहिष्णुतयाऽगीतार्थादीनां सकाशे तत्करणे दोषबाहुल्यं न दुःशकमित्यपि न विस्मरणीयम् ।
(२३) आह- कथं पुनः साधूनां त्यक्तापराधानां राजभयं भवति ? " यस्य हस्तौ च पादौ च जिह्वाग्रं च सुयन्त्रितम् । इन्द्रियाणि च गुप्तानि तस्य राजा करोति किं ?" सत्यमेतत्... । (ओ.नि. भा. २५-२६ )
potoscostosooooooooooooooooooooooooooo
चन्द्र. राजा हि प्रायशः शिष्टः एव भवतीति स निरपराधान् न दण्डयति, अत एवात्रोक्तं 'त्यक्तापराधानां साधूनां राजभयं कथं भवति' इति । राजापराधे च निमित्तीभूतानि वस्तूनि
ஸ்ஸ்ஸ்ஸ்ஸ்ல
४४
ஸ்ஸ்ெஸ்ஸ்ஸ்ஸ்ஸ்
सिद्धान्त रहस्य बिन्दुः

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206