Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல റിപ്പറ്റിയായി മാറിയിരിക്കും വിവാഹമ
(५०) फलकानामवस्थितिं पश्यति, तानि हि वर्षाकाल एव गृह्यन्ते न शेषकाले । स तु प्रविष्टः शेषकालेऽपि फलकानि गृहीतानि पश्यति, ‘सेज्जा' इति शेरतेऽस्यामिति शय्या-आस्तरणं, तदास्तृतमेवास्ते । (ओ.नि. १०३) desidodayidiyo kori kor ke idos koi boy sidos donloddodkyidos koi dodi ko doodrikodays, __ चन्द्र. गुर्वादिकार्यार्थं गच्छन्साधुः ‘अपान्तराले ग्रामादिषु मीलिताः साधवः किं संवासयोग्याः सन्ति न वा ?' इति परीक्षार्थं बाह्याभ्यन्तरप्रत्युपेक्षणां करोति । तत्र यदि उपाश्रये शेषकालेऽपि तैः फलकानि गृहीतानि उपभुज्यमानानि च पश्यति, दिवसेऽपि आस्तरणं आस्तृतमेव पश्यति, तदा तं साधुसमूहं संवासायोग्यं जानातीति ।
ननु आसतां शेषसाधवः, आचार्यादयस्तु शेषकाले फलकादीनि उपभुञ्जन्त्येव, विशेषपदस्थायित्वात् । तथा दिनेऽपि तेषामास्तरणमास्तृतं भवत्येव, श्रमनिवारणार्थं निद्रायाः, तेषामनुज्ञातत्वादिति चेत् । __न, आचार्याणामपि शेषकाले फलकादिपरिभोगेनोन्मार्गगामित्वं प्रतिपादितमस्ति गच्छाचारे आचार्यनिरुपणाधिकारे, ततश्च विशेषपदस्थायिनामपि तेषां शेषकाले फलकादिपरिभोग उत्सर्गतो निषिद्ध एव । एवं आचार्यगुणनिरुपणाधिकारे 'अल्पनिद्रः' इति गुणस्य निरुपितत्वात्, शेषसाध्वपेक्षया तेषामल्पनिद्रत्वं शास्त्राभिमतम्, ततश्च यदि शेषसाधूनामपि दिने आस्तृतमेवास्तरणं निषिद्ध्यते, तर्हि तदल्पनिद्राणां आचार्याणान्तु तन्निषेधः स्पष्ट एवेति । ___ एष चोत्सर्गमार्गः । अपवादतस्तु उभयमपि आचार्यादीनां कल्पत एव । तथाहि - भूमौ उपवेशने यदि आचार्याणां अन्यतीर्थिकमध्ये गौरवहानिर्भवेत्, यथा 'एते नीचैर्वर्तिनः, अन्यतीथिकाश्च सिंहासनाधु पवेशनादुच्चै स्तरा' इति, तर्हि शेषकालेऽपि फलकादिपरिभोगोऽनुज्ञायते । एवं अतिशीतोष्णकाले भूमौ उपवेशने शीतोष्णादिजन्यपीडाया असहिष्णुत्वे सति शेषकालेऽपि स अनुज्ञायते । एवमन्यान्यपि पुष्टालम्बनानि यथासम्भवमवगन्तव्यानि वर्तमानद्रव्यादिकं सम्प्रेक्ष्य । न तु शास्त्रवचनेऽपि एकान्तग्राहिणा भाव्यम्, तस्योत्सर्गापवादनिश्चयव्यवहारनय-निक्षेपादिसंवलितत्वेनाने कविधत्वस्यावश्यंभावित्वात् ।
तथा वयोऽतिक्रमे आचार्यादयः शरीरबलवैकल्याद् दिनेऽपि निद्रान्ति, एवं GOGOGOGIQ 9 SO XOCXOCQGQ CQ OGOGOGOGOGLOGOGOGOQQQQATOOTOGOGOGO सिद्धान्त रहस्य बिन्दुः
७७

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206