Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit 15 भार्येयं मधुराकृतिर्मम प्रीत्यन्वितोऽयं सुतः। | नाति लोभो विनीतच, दयादानरुचिर्मदुः। | मिथ्याष्टिः कुशीवच, महारंभपरिग्रहौ । स्वर्णस्यैव महानिधिर्मम ममासौ बन्धुरो बान्धवः ॥ प्रसन्नवदनश्चैव, मनुष्यादागतो नरः ॥ | पापः ऋरपरिणामो, नरकायुर्निबन्धकाः ॥ रम्यं हम्य मिदं ममेत्थमनया व्यामोहितो मायया । मृत्यु पश्यति नैव दैवहतकः क्रुद्धं पुरश्चारिणम् ॥ | स्वर्गच्युतानामिह जीवलोके, उन्मार्गदेशको मार्ग-नाशको बहुमायिकः । चत्वारि चिह्नानि वसन्ति देहै।। शठवृत्तिः सशष्यश्च, तिर्यगायुर्निबन्धकाः ।। मीना मृत्यु प्रयाता रसनवशमिता दन्तिनः स्पर्शरुद्धाः, | दानप्रसङ्गो मधुरा च वाणी, बदास्ते वारिबन्धे ज्वलनमुपगता पत्रिणश्चाचदोषात् । देवार्चनं पण्डिततर्पणच ॥ प्रकृत्याऽरुपकषायः स्थाच्छीजसंयमवर्जितः । भृङ्गा गन्धोदताशाः प्रलयमुपगतागीतनोजाः कुखार, दानशीलो मनुष्यायुगुणेनाति मध्यमैः ॥ कालव्यालेन दष्टास्तदपि तनुभृतामिन्द्रियार्थेषु रागः॥ | | बुधालुता मानविहीनता च, शाव्यं भयं शोकमनोऽप्रशस्ति । कामनिर्जराबाल-तपोऽणुव्रतसुव्रतैः । एकैककरणपरवशमपि, मृत्युं याति जन्तुजातमिदम्। | आहारनिद्रे प्रचुरे च चिह्नं, जीवो बन्धाति देवायुः सम्यग्दृष्टिश्च यो भवेत् ॥ सकलापविषयलोलः,कथमिह कुशली जनोऽन्यः स्यात तिर्यग्भवादागतमानवानां ॥ ४गतिवर्णन । (मनुष्य गति) निर्दम्भतामानदयालुता च, ऋजुस्वभावो विनयो विवेकः । नरस्य चिनरकागतस्य,विरोधिता बन्धुजनेषु नित्यम्। चातुर्य-निलोभमनोविशुद्धि अनुलोभो विनीतश्च, दयादागरुचिद॒दुः । सरोगतानीचगतेषु सेवा, सतीव दोषा कटुका च वाणी। थिई नराणां मनुजागतानाम् ॥ सहर्षो मध्यदर्शी च, मनुष्यादागतो नरः॥ बहाशी नैव सन्तुष्टो, मायावी च सुधाधिका वदान्यता धर्मगुरौ चिन,नम्नस्वभावो मधुराच वाणी निर्दम्भः सदयो दानी, दान्तो दर अजुः सदा।। स्वपन्मूढोऽलसचव, तिर्यग्योन्यागतो नरः ॥ | उदारबुद्धिर्जनके च भनिश्चिई नराणाममरागतानाम् ॥| मयंयोनिसमुद्भूतो, भावी तत्र पुनः पुमान् ॥ २० For Private And Personal Use Only

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 86