Book Title: Sammedshikhar Mahatmya
Author(s): Devdatt Yativar, Dharmchand Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
प्रथमा
११
+
भव्या हि तत्रा यात्राीं अभव्या नैव संस्मृताः ।
भव्या भाविशियाः प्रोक्ताः क्वचिन्मुक्ता न तत्पराः ।।२५।। अन्वयार्थ - तत्र = उस सम्मेदशिखर सिद्धक्षेत्र पर, भव्याः = भव्य जीव,
हि = ही, यात्राहर्हाः = यात्रा के लिये योग्य. (भवन्ति = होते हैं), न = नहीं, एव = ही, अभव्याः = अभव्यजीव, संस्मृताः = माने गये, भाविशिवाः = भविष्य में मोक्ष जाने वाले, भव्याः = भव्य जीव, प्रोक्ताः = कहे गये, (सन्ति = हैं), तत्पराः = भव्यों से अन्य अर्थात अभव्य, क्वचित न मुक्ताः = कभी भी
मुक्त न होने वाले, (प्रोक्ताः = कहे. गये, सन्ति = हैं)। श्लोकार्थ - जो भविष्य में मुक्त होंगे वे भव्य जीव तथा जो कभी भी मुक्त
नहीं होंगे ये अभव्य जीव कहे गये हैं। सम्मेदशिखर सिद्धक्षेत्र पर यात्रा करने की पात्रता भव्य जीवों की ही मानी गयी है,
अभव्य जीवों की नहीं। बदन्ति मुनयश्चैवं केवलज्ञानसंयुताः । भव्यराशेः कीदृगापि पापिष्ठस्तत्र तिष्ठति ।।२६।। एकोनपञ्चाशज्जन्ममध्ये सोऽपि प्रमुच्यते । एकेन्द्रियेभ्यः संसार आ पञ्चेन्द्रियजन्तयः । ।२७।। ये तत्र भागादुत्पन्ना नानानामाकृतिप्लुताः ।
गणितव्याः भव्यराशेश्चान्येषां तत्र नोद्भवः ।।२८।। अन्दयार्थ - केवलज्ञानसंयुताः मुनयश्च = और केवलज्ञानी मुनिराज, एवं
= इस प्रकार, वदन्ति = कहते हैं, तत्र = सम्मेदशिखर सिद्धक्षेत्र पर, कीदृक अपि = किसी प्रकार का भी, पापिष्ठः = पापी व्यक्ति, तिष्ठति = बैठता है या ठहरता है, सः = वह, अपि = भी, एकोनपञ्चाशज्जन्ममध्ये= उनन्चास जन्मों । के बीच में, प्रमुच्यते = मुक्त होता है या कर्मों द्वारा छोड़ दिया जाता है, आ एकेन्द्रियेभ्यः = एकेन्द्रिय जीवों से आरंभ कर, नानानामाकृतिप्लुताः = नाम कर्मोदय वशात् अनेक