Book Title: Sambodhi 1984 Vol 13 and 14
Author(s): Dalsukh Malvania, Ramesh S Betai, Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 234
________________ श्री जयसुन्दरमरिविरचित श्री नेमिजिनेश्वर संस्तव (अष्टभाषामय) परमभक्तिपरीत(पूर्ण)पुरंदरेण (यस्य) पदद्वयं स्तुतं (ईदशः हे) नेमिजिनेश्वर । जलद (मेघ) (सम) नीलरुचेः तव नवसंस्तव (-स्तवन) (अह) सुवासनया (भावपूर्वक) विरचयामि ॥१ धिया (धुद्धया) सुर गुरु (वृहस्पति समः अपि नरः तव गुणान कथयितु का समर्थः (ईश्वर) सुमहतः अभानिधेः लहरीसंख्या गणयितु गणकः (ज्योतिर्विद अपि कि क्षमः (समर्थः) (भवति?) |॥२ संस्कृतम् ।। करण (इन्द्रिय) कुंजराणां केसरि (=सिंह) वत् विदारणः, बहल (अतीय) मोह (रूपे महारुहेषु (वृश्लेषु) वारण (हस्ती) समः विनाशकारी)। (पतारस्य) तव चरणकमलो, हे महिम्नः धाम (रूप) अथवा, हे महातेजस्विन्) के नरसन्तमाः न नमन्ति (-सवेनमन्ति एव इत्यर्थ) । गुणमणिगणानां (प्रभवस्थाने) रोहण (पर्वते) (ये रूढाः, स्मृताः) वृक्षाः (तेषां) कुसुमानां प्रभून रेणु (पराग) युक्त समारणम् । तव चिर' अह महयामि (=अनुभवामि) तव महादयारसमय शान' (समय) हे देव ॥४॥ समसंकृतम् ।। यदुकुलांब रसूर्यलोदर भव्य (मुमुक्षु। लोक (रूप) चकोराणां सुधाकर' इव । सुकृतादपनीर हरोपम' (मेघसम) (हे) जिन (प्रभो) अनुपम त्वां प्रणमामि ॥ सकललब्धिः (-उपशान्ति, योगशक्ति-युक्तः) यदनां महापतिः स्मररिपुणा स्वयं (हे) स्वामिन् त्वनिषेवितः । भवसि देवहरः इव त्व, पुन: (है) भुवननाथ (त्व) कदापि न भैरवः (भयंकरः भवसि ॥६ प्राकृतम् ।। (है) नाथ चिन्तामणिः तावत् (हि) चिन्त्यते, तावत्तथा कल्पवृक्षोऽपि कल्प्यते (कांक्ष्यते) । कामधेनुः अपि (हे) जिन (प्रमी) तावत् काम्यते, यावद् (हि) तव पादपदम न दृश्यते । विगतदुरिते अतः एव) असिते सुकृतपरिपूरिते, (लोकानां दुःखः) सतत दुःखिते तथा सुख (सात) शत शोभिते । मंजामते (-ज्ञानयुक्ते) जने गुणमहत्तोपित : जयतु भगवान् स्व भुवनश्री स्वामी ॥ ८ शौरसेनी ।। उपदिष्टशतश्रमणार्थशम भवसागरतारणतरणीसमम् ।

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318