Book Title: Sambodhi 1984 Vol 13 and 14
Author(s): Dalsukh Malvania, Ramesh S Betai, Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 276
________________ શાબરભાષ્યગત ભાષાવિચાર १०३. अफ भिरपि होनामाचक्षीरन् ।...प्रकर्षेण वचनमनन्यसाधारण कठादिभिरनुण्ठित' स्यात् । तथापि हि समाख्यातारो भवन्ति । स्मर्यन्ते च वैशम्पायनः सर्वशाखाध्यायी । कठ: पुनरिमां केवलां शाखामध्यापयाम्बभूवति । -मी. शा. भा. १.१.३० १.०४. यच्च प्रावाहणिरिति । तन्न । प्रवाहणस्य पुरुषस्यासिद्धत्वात्, न प्रवाहणस्यापत्यप्राबाहणिः। प्रशब्दः प्रकर्ष सिद्धो, वहतिश्च प्रापणे, न स्वस्य समुदायः क्वचित् सिद्धः । इकारस्तु यथैवापत्ये सिद्धस्तथा क्रियायामपि कर्तरि । तस्माद् यः प्रबाहयति स प्रावाहणिः । . -मी. शा. भा. १. १. ३१ १०५. स्तुतयो ह्येताः सत्रस्य-वनस्पतयो नामाचेतना इदं सत्रमुपासितबन्तः, कि पुनर्विद्वांसो ब्राह्मणाः? ---मी. शा. भा. १.१.३२ १०१. विनियुक्त हि दृश्यते परस्परेण सम्बन्धार्थम् । -मी. शा. भा.१.१.३२ १०७. अविगीतः सुहृ दुपदेशः सुप्रतिष्ठिनः कथमिवाशक्येत उन्मत्तबालवाक्यसदृश इति ? । -मी. शा. भा. १.१.३२ १०८. अपि च पुरुषत्र वनसाधाद् वेदवचन वितमिति अनुमानव्यपदेशादवगम्यते । प्रत्यक्षस्तु वेदवचनेन प्रत्ययः । न चानुमान प्रत्यक्षविरोधि प्रमाण भवति । -मी. शा. भा. १. १.२. १०८. उपदेशा हि व्यामोहादपि भवन्ति । असति व्यामोहे वेदादपि भवन्ति । अपि च पौरुषे यवचनाद् एवमय' पुरुषो वेद' इति भवति प्रत्ययः न ‘एवमयमय':' इति । विप्लवते हि खल्वपि कश्चित् पुरुषकृताद् वचनात् प्रत्ययः । न तु वेदवचनस्य मिथ्यावे किचन प्रमाणमस्ति । ..-.मी. शा. भा. १. १. २ 1१० धम" प्रति हि विप्रतिपन्ना बहुविदः, केचिदन्य' घम'माहुः, केचिदन्टम् । सोऽयमविचाय' प्रवर्तमान: कंचिदेवोपाददानो विहन्येत, अनर्थ' च ऋच्छेत् । तस्माद् धर्मो विजिशास्तिव्यः । -मी. शा. भा. १. १. १. ११. Ga'c'hter-Herm. & lang in P. M., p. 91. ११२. चोदितमशिष्टैरपि शिष्टानवगत' प्रतीयेत, यत् प्रमाणेनाविरुद्ध तदवगम्यमान न न्याय्य त्यक्तम् । यत्तु शिष्टाचारः प्रमाणमिति, तत् प्रत्यक्षानवगतेऽथे । यत्त्वभियुक्ताः शब्दार्थेषु शिष्य इति, तत्रोच्यते-अभियुक्ततरा: पक्षिणां पोषणे बन्धने च म्लेच्छाः । -मी. शा. भा १.३.१० ११3. यत्त निगमनिरुक्त व्याकरणानार्थवत्तेति, तत्रैषामर्थवत्ता भविष्यति न यत्र म्लेच्छरप्श्वगतः शब्दार्थः। ----मी. शा. भा. १. ३. १०

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318