Book Title: Sambodhi 1984 Vol 13 and 14
Author(s): Dalsukh Malvania, Ramesh S Betai, Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 275
________________ ડે, નારાયણ કંસારા ४१. भवति हि कदाचिदियमवस्या मानसादयाघाताद् यदुमचारितेभ्यः पदेभ्यो न पदार्था ___अबधार्यन्ते । तदानी नियोगतो वाक्यार्थ नाचगच्छेयु;, यद्यस्य अपार्थगर्यमभविष्यत् । --मी. शा. भा. १. १. २५ ४२. अध्यतिरेकश्च भवति तस्य ज्ञानस्य । न हि तदुत्पन्न ज्ञानं विपर्येति । यच्च नाम ज्ञानं नविपयेति । न तच्छश्यते वक्तुन एतदेवमिति । -मी. शा. भा. १.१.५ 3. तस्मात् तत् प्रमाणम् , अापेक्षत्वात् । न ह्येवं सति प्रत्ययान्तरमपेक्षितव्य' पुरुषान्तर' वापि । स्वयं प्रत्ययोऽसौ। -मी. शा. भा. १. १. ५ १४ अमापोऽपि प्रमाणाभावः । नास्तीत्यस्यार्थस्यासनिकृष्टस्य । --मी. शा. भा. १.१. ५ ८५. प्रत्यक्षस्य प्रमाणस्य अभावात्, तरपूर्वकत्वाच्चेतरेषाम् । --मी. शा. भा. १. १. ५ १. न स्यात, प्रमाणं, यदि पञ्चैय प्रमाणान्यभविष्यन् । येन येन हि प्रमीयते, तत् तत् प्रमाणम् । शब्देनापि प्रमीयते, ततः शब्दोऽपि प्रमाणम्, यथैव प्रत्यक्षम् । __ --मी. शा. भा. १. १. ५ ४७ चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्म गवहित विप्रकृष्टमित्येवंजातीयकमर्थ शक्नोत्यव गमयितुम् , नान्यत् किन्चनेन्द्रियम् । ... बबीति इति उच्यतेऽवबोधयति, बुध्यमानस्य निमित्त भवतीति । यस्मिंश्च निमित्तभूते सति अवबुध्यते, सोऽनचोधयति । यदि च चोदनाया सत्यामग्निहोत्रात् स्वर्गो भवतीति गम्यते, कथमुच्यते न तथा भवतीति ? अथ न तथा भवतीति कथमवबुध्यते ? असन्तमर्थमवबुध्यते इति विप्रतिषिद्धम् । --मी. शा. भा. १. १. २ ४८. न चादृष्टपूर्व स्मृतिर्भवति । --मी. शा. भा. १. १. ५ ४५. अविदितवेदन च विधिरित्युच्यते । --मी.शा. भा. १.४.४ १००. चोदन। इति क्रियायाः प्रवर्तक बचनमाहुः । --मी. शा. भा. १.१.२ १०१. संनिकृष्ट कालाः कृतका वेदा इंदानीतनाः । --मी. शा. भा. १.१.२७ १०२. उक्तमस्माभिः शब्दपूर्वत्वमध्येतृणाम् । ---मी. शा. भा. १. १. २९

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318