Book Title: Sambodhi 1984 Vol 13 and 14
Author(s): Dalsukh Malvania, Ramesh S Betai, Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 296
________________ બૌદ્ધ પ્રામાણ્યમતનું ભાસ ને કરેલું ખડન ४. पुरोवर्तिरूप - आसङ्गिता च सर्वज्ञानानाम् अविशिष्टा । न तया भाविरूपसम्बन्धारिग्रहः । पूर्वरूपसम्बन्धपरिग्रहः ततः स्वरूपसंवेदनात्मस्वात् ! - नापि भाविना अर्थक्रियाज्ञानेन ન્યાયમૂળુ, તદેવ પૃ. ૧૯૯ ६ 12 14 ततः सम्बन्ध - अग्रहणात् पश्चादपि साधम्र्म्यात् कथं प्रतिपत्तिः अनुमानात् । १ 'ला, तहेव पृ. २५ "प्रामाण्य व्यवहारेण" । - सव्यवहारिकमे तद् इति प्रतिपादितम् 1-2, वो ला तहेव पू. २५ १७. तस्माद् व्यवहारमात्र प्रसिद्धानुमानाश्रयेण प्रसिद्धं सम् आश्रित्य तदेतदर्थं क्रियासाधनम् इति दर्शनेन स्पृश्यादि साधनस्य प्रतिस्तौ पतिते 12 वा. ला. तदेव पृ. २५ मौद्धभते :-અનુમાન ભ્રાન્ત છે, કારણ કે અનુમાન ધૂમલ અગ્નિત્વ જેવા ખાટા અને કાલ્પનિક गुणधर्म'ने आधारे प्रवृत्त थाय छे। भ्रान्तम् अनुमानम्, स्वप्रतिभा से न थेऽध्यवसायेन प्रवृत्तर गत् । न्यायमिन्हुटी से धर्मोत्तर, स. पी. टी. तस असा (म.पी.) प्रथम आवृत्ति १८५२, पृ. ८. १८. पश्चाद् अभ्यासानुमानम् अन्तरेणापि प्रतिमासमात्रादेव (प्र)वृत्तिः इति प्रत्यक्षमपि प्रवर्तकखात् प्रमाणम् 1-2 वा.ला. तहेव घृ २५. १७. प्रामाण्यं व्यवहारेण इति । ततो व्यवहारप्रसिद्धम् अपयजिनः एकत्व समाश्रित्य यदेव दृष्ट तदेवं प्राप्तमिति व्यवसायात् प्रमाणताव्यवहारः । प्र वाला. पृ. २१. २०. स खलु व्यवहारः प्रमाणम् अप्रमाण वा ? यदि न प्रमाण, कथं तेन प्रामाण्य व्यव स्थाप्यते !...... अति प्रसङ्गात् । न्यायभूषण तहेव पृ. २०२ " २१. तथा च सर्वशास्त्राणाम् प्रामाण्यवस्थितिः स्थिरादिपदार्थानां पत्रस्थितिः च प्रसज्यते हार मात्रस्य सर्वत्र संभावात् । -न्या भूः तदेव ५. २०२ २२ अ प्रमाणभूतैन व्यवहारेण प्रामाण्य व्यवस्थाप्यते तत् अयुक्तम् प्रमाणद्वयव्यतिरेकेण प्रमाणान्तरस्य स्वया अनभ्युपगमात् । न्या. लू तहेव पृ. २०२ २३. अथ भgतशास्त्राणामपि यत्र प्रामाण्यव्यवहारः तत् प्रमाणमेव इति । वेदादयः तर्हि प्रमाणमे, तेषु प्रामाण्यास्य लोकप्रसिध्धस्यात् । न्या. भू. तव .४. राज्य (राज) पत्नी अलङ्कारादयोऽर्था नक्षत्रादयक्ष नेत्र प्राप्तु ं शकयन्ते, नावि प्रेक्षावन्तः ... तत्र प्रवर्तन्ते । - लू तदेव ५. २०६. ५. मुमूर्षाथ' - उपेक्षणीय अर्थशानेषु प्रमाणेषु अर्थ क्रियादीनाम् असम्भवात् न्या. लू. तहेव ४.२०२ टोस्टेट (न्यायभूषण. L. D. Institute Indology, photo - tat No. 10717 भूण पृ. ४७, टोस्टेट पृष्ठ (पाखी) नं. ४४; संपल्या અહીં. ફોટોસ્ટેટ કે હસ્તપ્રતમાં પાનાની વચ્ચેની ચેકડીની શાભા દર્શાવવાના દંડનુ चिह्न छे. तेथील कारादयो राजपत्या- नहीं पशु यकारादयो ये पांयवु (लक्ष्भगुलार्ध)

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318