Book Title: Sambodhi 1984 Vol 13 and 14
Author(s): Dalsukh Malvania, Ramesh S Betai, Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 306
________________ (४) च (५) तिः अवलोकन 71 'चुह प्रत्ययाद्यौ " ( I-3-7) इत् :स्वर:- चित् स्वरः, चित (IV-1-163) भङ्गरम् | "तद्धितस्य " ( IV - 1 - 164 ), कुञ्च दिभ्यः उपुक्षू (IV-1-98) कौन्जायनः । संज्ञा:-- “ चादयोऽसस्वे" ( 1-4-57 ) निपातः चादिगणपठिताः शब्दाः निपातसंज्ञकाः यदि ते असत्यवचनः । सत्व ं = द्रव्य, लिङ्गसख्याकारकान्वितम् । एतेन पशुशब्दः चादिगणपठितोऽपि न निपातः । 1. चार्थी: ( 1 ) समुच्चय:, ( 2 ) अन्वादयः, (3) इतरेतयेोगः ( 4 ) समाहारः । 2. मयुरख्यंसकादयश्च ( II - 1-72), अत्र 'च' शब्द: अवधारणार्थकः । परममयुर • व्यंसक इति समासान्तरं न भवति । " एवं पात्रे समितादयश्च" (II-1-48), इत्यत्रापि च शब्दः अवधारणार्थकः । क्वचित् सूत्रेषु च इति अनुवृत्तिबोधकः ॥ (६) लिद (पृष्ठ 282) तद्धितः - स्त्री युनस्तिः ( IV - 1 - 77 ) युबन्+ति स्वादिष्व सर्वनामस्थाने इति तिप्रत्यये परतः युवन् इत्यस्य पदत्वम् । नलोपः प्राति (VIII-2-7 ) इति नलोपः = युवतिः । तद्धितः - सदस्य परिमाणम् (V-1-57 ) इत्यर्थे पश्चन् इत्यस्मात तिप्रत्ययः टिलोपश्च निपात्यते । पन्च+ति=कुत्वं पंक्ति: = पश्चपरिमाणं भध्य | एवं पष्+तिषष्टिः षद दशतः परिमाणमस्य (V-1-59). तद्धित:- "तस्य मूले” (V-2-24) इत्यर्थ पक्षात् ति पक्षतिः = पक्षस्य मूलम् प्रतिपत् तिथि: ( V-2-25). कृत् :- इडागमनिषेधः तितु (VII-2-9 ) तन्तिः । तनिता । तद्धितः कश शब्दांभ्यां कन्तिः शान्तिः । अन्ये च प्रत्ययाः प्रमादयः (V-2-138). तद्धित:- "ति विंशतेः डिति' ( V - 4 - 142 ) डिति परतः तिलोपः विंशत्या क्रीतः विंशकः । डित् प्रत्ययाभावे विंशत्या | उणादिः - सेतिः वस्तिनाभेरथोदेशः । वस्तिः दशासूत्रम् (619). सौ असे : = स्वस्ति = अययम् (620). at a:-faafea: (621) पद =पत्तिः प्रथि प्रथिति तिः नित् । दृतिः ह्रस्व: (623). तिर :- भूतानद्यतनपरोक्षेऽथे वर्तमानात् धातोः । बभूव । चकार । तिङ :- उत्तमविषयेऽपि परोक्षता चितव्याक्षेपात् । सुप्तोऽहं किल विललाप |

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318