Book Title: Sambodhi 1984 Vol 13 and 14
Author(s): Dalsukh Malvania, Ramesh S Betai, Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 297
________________ १२ લમેશ વી. જોષી २१. स्मृतिमन्देहविपर्ययज्ञानेषु अपि (अर्थक्रियादीनाम् ) भावात् | --41. भू. पृ. २०२ २७. न अन्यदृष्टा वा अन्यत्र प्रवृत्तिः संभवति । न हि अग्निदर्शने तोयोथी तोयाभिमुख प्रयत मानः क्वचिद् उपलभ्यते । न्या. भू. पृ. २०३ २८. तस्मात् अन्यत्र अपि असं दिग्ध-अभ्रान्तत्व-उपलम्भादेव प्रामाण्य व्यवसितव्यम, न तु अर्थक्रियानुरोधात् , नापि प्राप्यार्थसबन्धात् प्रवर्तकाद् बा । न्या, भू, तर पृ. २०२. २४. प्रमाणतः अर्थ प्रतिपत्तौ प्रवृत्तिसामर्थ्यात् फलवत् प्रमाणम् ।-न्यायभाष्य, न्यायसूत्र १-१-१नी भूमिस, न्याययतुनि, तर १. २०३. 30 स्थितमेतद् अर्थ क्रियाज्ञानात् प्रामाण्यनिश्चयः इति । (५ ५3); भाष्यकृता एव समीहा प्रवृत्तिः इत्युच्यते, सामर्थ्य पुनः अस्याः फलेन अभिसम्बन्धः' इति (न्या. भा. प्रारभ) बदता अर्थ कयाख्यफलज्ञानमेव प्रवृत्तिसामथ्र्यम् इति निर्णीतम् । न्यायमरी ४५, से. यात मह, सं.-अनु. ना . शाह, सा है. मा. स. विद्यामहिर, અમદાવાદ, આવૃત્તિ પ્રથમ ૧૯૮૪. ३०. तथा हि तोयज्ञानम् विपासोः तत्र प्रवृत्तिः । प्रवृत्तस्य तदाप्तिः, आप्तस्य पानम् पानेन च उदन्या-उपशान्तिः इति एतावता एव प्रमाता कृती भवति । न पुनः उदन्यो पशनम् अपि परीक्षते...इति केचित् । वयं तु ब्रमः-फलज्ञानमपि अभ्यासदशापन्नतया तउजातीयत्वेन लिङ्गेन अवधृत-व्यभिचारम् एव ।-तपय 11, न्याय यतुथि તદેવ પૃ. ૨૯ ३१. प्रमा च अविसीमेपलब्धिः | अतः अविपरीतानुभवजनकत्वलक्षणम् भव्यभिचारित्वम् एव प्रामाण्यम् इत्यर्थः।-परिशुधि, न्याययतुथि तव १. ७८ ३२. वयं तु ब्रूपः-प्रथमम् अप्रामाण्य-अभावः एव प्रामाण्यम् व्यतिरेषिणा साध्यम । - तत्व. ચિન્તામણિ, લે, ગંગેશ ઉપાધ્યાય, સંર્તા ઉમેશમિશ્ર, મિથિલા ૧૯૫૭, પ્રથમ ખંડ , ११६ 33.६ज्ञान' प्रना संवादिप्रवृत्ति जनकत्वात्, यत्न एवम् तत् न एवम् यथा अप्रमा। -सिधान्त भुताटी, अरिसली, तव ५ १८३ ३४. अनुपवसायेन प्रामाण्यस्य निश्चितत्वात् ।...प्रथम जलज्ञानान्तर प्रवृत्तौ सत्यां, जललामे सति पूर्वत्पिन्न जलज्ञान प्रमा, समर्थप्रवृत्तिजनकत्वात् , यन्नैव तन्नैवम् यथा अप्रभा, इति व्यतिरेकिणा प्रमावं निश्चीयते ।-दीपि, त ह, से. अन्न मह सपा. आल्ये-मोडास, भुम १८३०, पृ. ५५ ३५. बौद्धराधान्तनिबर्हणाय तु धृतावतारः अयम् इति आलक्ष्यते ।-न्यायभूषा प्रस्तावना ५२, तहेर

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318