Book Title: Sambodhi 1984 Vol 13 and 14
Author(s): Dalsukh Malvania, Ramesh S Betai, Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 274
________________ શાબરભાષ્યગત ભાષાવિયા नित्यमवगच्छति रूपमेव दृष्ट्वा तन्तुष्यतिषङ्गाजनितोऽयम्, तन्तुष्यतिषङ्गविनाशात् तन्तुबिनाशाद बा विनश्यतीत्यवगच्छति । नवं शब्दस्य किचित् कारणमवगम्यते यविनाशाद विनश्यतीत्यवगम्यते । ----मी. शा. भा. १. १. २१ ८२. य एव लौकिकाः शब्दास्त एव वैदिकाः । त एवैषामा इति ।...एवं प्रयोगचेादना सम्भवति, यदि त एव शब्दास्त एवार्थाः । इतरथा शब्दान्यत्वेऽर्थो न प्रतीयेत । तस्मादेकशब्दत्वमिति । ---मी. शा. भा. १. ३. ३० ८३. पदानि हि स्वं स्वं पदार्थमभिधाय निवृत्तव्यापाराणि । अयेदानी पदार्था अवगता: सन्तो बाक्याथ गमयन्ति । -मी. शा. भा. १.१.२५ ८४. यत्र हि शुक्ल इति वा कृष्ण इति वा गुणः प्रतीतो भवति, भवति खल्बसावल गुणवति प्रत्ययमाधातुम् । तेन गुणवति प्रत्ययमिच्छन्तः केवलं गुणवचनमुच्चारयन्ति । संपत्स्यते एषां यथासंकल्पितोऽभिप्रायः, भविष्यति विशिष्यर्थसंप्रत्ययः । विशिष्टार्थ'प्रत्ययश्च वाक्यार्थः । ~मी. शा. भा. १. १. २५ ८५. अपि चान्तरेण पदोच्चारण यः शौकल्यमवगच्छति, अवगच्छत्येवासी शुक्लगुणकम् । तस्मात् पदार्थप्रत्यये एव वाक्यार्थः, नास्य पद समुदायेन सम्बन्धः । । -मी. शा. भा. १.१.२५ ८१. BIARDEAU, M. The orie, p. 195, note 1, टेरनु अवतरण, १७. नित्यः शब्दो भवितुमर्हति । कुतः ? दर्शनस्य परार्थयात् । दर्शनमुच्चारणं तत्, परार्थ, प्रत्याययितुम् । --मी. शा. भा. १. १. १८ 12. पौरुषेये हि शब्दे यः प्रत्ययः, तस्य मिथ्याभाव आशङश्येत, परप्रत्ययो हि तदा स्यात् । अथ शब्दे वृति कथं मिध्येति ? न हि तदानीमन्यतः पुरूषाद अवगतिमिच्छामः । 'ब्रवीति' इत्युच्यते बोधयति बुद्धयमानस्य निमित्तं भवतीति । शब्दे च निमित्त स्वयं बुध्यते । कथं विप्रलब्धं वया, नैतदेवमिति । मी. शा. भा. १. १. ५ १५. यच्च नाम ज्ञानं न विपयेति । न तच्छक्यते वक्तु न एतदेवमिति । यथा भवति यथा विज्ञायते, न तथा भवति । यथैतन्न विज्ञायते, तथैतदिति । अन्यदस्य हृदये अन्यद्वाचि स्यात । एवं वदतो विरुद्धमिद गम्यते-अस्ति नास्ति वेति । तस्मात् तत् प्रमाण, अनपेक्षत्वात् । -मी. शा. मा. १. १. ५ १०. यदन्यविषयं ज्ञानमन्यसंप्रयोगे भवति, न तत् प्रत्यक्षम् ।......प्रयत्नेनान्विच्छन्ती न चेषमवारछेमहि प्रमाणामावाददुष्टमिति मन्येमहि । तस्माद यस्य च दुष्टं करण, यत्र च मिध्येति प्रत्यया, स एवासमीचीन: प्रत्ययो, मान्य इति । --मी. शा. भा. १. १, ५

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318