Book Title: Sambodhi 1984 Vol 13 and 14
Author(s): Dalsukh Malvania, Ramesh S Betai, Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 272
________________ શાબરભાષ્યગત ભાષાવિચાર فات १४. गौः गावी गोणी गोपातलिका इत्येवमादयः शब्दा उदाहरणम् ।...प्रतीयते हि गाव्या दिभ्यः सास्नाऽऽदिमान् । तस्मादितो वर्षशतेऽप्यस्यार्थस्य सम्बन्ध आसीदेव । ततः परेण, ततश्च परतरेणेति अनादिता । पर्ता चास्य सम्बन्धस्य नास्तीति व्यवस्थितमेव । तस्मात् सवे साधवः, सवै र्भाषितव्यम् सवे हि साधयन्त्यर्थम् । यथा-हस्तः करः पाणिरिति । अर्थाय लेते उसबार्यन्ते, नादृष्टाय। न ह्येषामुच्चारणे शास्त्रमस्ति । तस्मान्न व्यवतिष्ठेत -कश्चिदेक एव साधुरितरेऽसाधव इति । -मी. शा. भा. १.३. २४ १५. महता प्रयत्नेन शब्दमुखचरन्ति... "वायुभिरुस्थितः, उरसि विस्तीर्ण :, क विवर्तितः मूर्धानमाहत्य परावृतः, वक्त्रे विचरन् विविधान् शब्दानभिव्यक्ति" । तत्रापराध्येतायु चायिता । यथा शुष्के पतिष्यामीति कर्दमे पतति, सकृद् उपस्प्रक्ष्यामीति द्विरुपस्पृशति । ततोऽपराधात् प्रवृत्ता गाण्यादयो भवेयु: न नियोगतोऽविच्छिन्नपारम्पर्श एवेति । -मी. शा. भा. १. ३. २७ १. न चैष न्यायो, यत् सदृशाः शब्दा एकमर्थमभिनिविशमानाः सर्वेऽविच्छिन्नपारम्पर्या एवति । प्रत्यक्षमा प्रदर्शनादभ्युपगम्यते- सादृश्यात साधुशब्देऽप्यवगते प्रत्ययोऽवकल्प्यते । तस्मारमीषामेकोऽनादिरन्येऽपभ्रंशाः । हस्त: कारः पाणिरित्येवमादिषु त्वभियुक्तोपदेशादनादिरमीषामर्थन सम्बन्ध इति । -मी. शा. भा. १. ३. २६ । १७. निरवयवो हि शब्दः, अवयवभेदानवगमाद् निरवयवत्वाच्च महत्त्वानुपपत्तिः । -मी. शा. भा. १. १. १७ १८. एकराये सति देशमेदेन काम देशा एवं भिन्ना, न तु शब्दः । --मी. शा. भा. १. १. १५ ६६. संयोगविभागा नरन्तये॥ क्रियमाणा: शब्दमभिव्यजन्तो नादशब्दवाच्याः । --मी. शा. भा. १.१.१७ ५०. प्रलोकवार्तिक, आकृतिवाद ५-७ गते शब्दाधिकारण २५०-३०१ ७१. यदि विपण्टेन हेतुना शब्दस्य नित्यत्व वक्तु शक्ष्यामः ततो नित्यप्रत्यय सामथ्र्यात प्रय स्नेनाभिव्यज्यते, इति भविष्यति । यदि प्रागुच्चारणादनभिव्यक्तः, प्रयत्नेनाभिव्यज्यते । तस्मादुभयोः पक्षयोः सममेतत् । ---मी. शा. भा. १. १. १२ UR. RUEGG, D. S.-Contributions a l'historie de la pilosophie lingui. stique indicnne, Paris, 1959, p. 56 0102२ना अथमाथा अवत२६. ७३. अष्टकृत्यो गोशब्द उच्चारितः' इति वदन्ति, 'नाटी गोशब्दा' इति । किमलो योवम् ? अनेन वचनेनावगम्यते प्रत्यभिजानन्तीति । वयं तावत् प्रत्-भिजानीमो न नः करणदौर्बल्यम् । एवमन्येऽपि प्रत्यभिजानन्ति 'स एवायम्' इति । प्रत्यभिजानानाः प्रत्यभिजानन्ति चेद,

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318