Book Title: Sambodhi 1984 Vol 13 and 14
Author(s): Dalsukh Malvania, Ramesh S Betai, Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 277
________________ ५० ડે. નારાયણ કંસારા ११४. लोभाद् वास आदिरसमाना औदुम्बरों कृत्स्ना वेष्टितवन्तः केचित् । तत् स्मतेजित अभक्षमाणाः केचित कीतराजकस्य भोजनमाचरितवन्तः । अपुत्व प्रच्छादयन्तश्चाष्टाचस्वारिंशद्वर्षाणि वेदबहाचर्य चरितवन्तः । तत एषा स्मृतिरित्यवगम्यते । -मी. शा. भा.१.२.४. पितृदेवमनुष्याणां वेदश्चक्षुः सनातनम् । अशक्यमप्रमेय' च वेदशास्त्र मिति स्थिति : ॥ या वेदबाह्या स्मृतयो याश्च काश्च कुदृष्टयः । सर्वास्ता निष्फलाः प्रत्य तमोनिष्ठा हिता: स्मृताः ।। --म. स्मृ. १२. ९४-९५ अतिक्रमिष्याम इममाम्नायम्, अनतिक्रामन्तो वेदमर्थवन्त सन्तमनर्थकमवकल्पयेम । दृष्टो हि तस्याय : कवियोधन' नाम । न च तस्याध्ययनमात्रात् । तत्रभवन्तो याशिकाः फल' समामनन्ति | --मी. शा. भा. १.१.१.

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318