Book Title: Sambodhi 1984 Vol 13 and 14
Author(s): Dalsukh Malvania, Ramesh S Betai, Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 267
________________ ડ. નારાયણ કંસારા ५४५: 1. GACHTER-OTHMAR : 'Hermeneutics and Language in Purvani. mamstt : A study in Srbara Bhasya, Publ. Motilal Banarasidas. Delhi, 1983, pp. 9-10. २. ibid., pp. 10-11. 3. मी शा भा. १, पृ.१० (१.१.१) । स हि निःश्रेयसेन पुरुषं संयुनक्तीति प्रति जानीमहे । या सेमीन अध्याय सुधीना सो भाट- मीमांसाशा परभाष्याव्याख्याकार पं. युधिष्ठिर मीमांसक, बहालगढ़ (सानीपत-हरयाणा). भाग १ (१९७७)આ સંસ્કરણને અને બાકીના ભાગ માટે આનંદાશ્રમ આવૃત્તિ(ASS)ને રામે Frauwallner (WE) २॥ स पाहित आत्तिमानieizei मक्तरसाने नि ४.. लोके कर्मार्थलक्षणं भवति, न शब्दलक्षणम् । यथाऽर्थस्तथा क्रियते, न यथा शब्दः । वैदे 'तु शन्देनैवार्थोऽवगम्यते, तथैवानुष्ठेपमिति । तस्माद् विद्यमानेऽपि कर्तव्यम् । --शा भा. ६.८.२७ (ASS. V. 366, 12 14) । ५., आकारवान् बाह्योऽर्थः । स हि बहिर्देशसम्बद्धः प्रत्यक्षमुपल पते । अर्थविषया हि प्रत्यक्ष बुद्धिर्न बुद्धयन्तर विषया !--भी. शा. भा. १. १. ५, पृ. २७. १. साकारं चार्थ प्रत्यक्षमेवावगच्छामः । तस्माद् अर्थालम्चनः प्रत्ययः । -मी. शा., भा. १. १. ५, पृ. २८. ७. अन्येद्य घरेयुर हमदर्शमिति भवति प्रत्ययः । प्रत्यगात्मनि चैतद् भवति, न परत्र | आरे ह्यमावन्येद्यह"ष्टवान् ।...... 'अविनाशी वा अरे अपमारमा अनुच्छित्तिधर्मा (शत १४ ७. ३. १५). इति । विनश्वरं च विज्ञानम् । तस्मादू विनश्वगदन्यः स इत्य गच्छामः | - -मी. शा., भा. १. १. ५, पृ ५२-५३. अयमेवाभ्युपायो ज्ञातव्यानायर्थानां यो यथा ज्ञायते स तथा' इति । --मी. शा. भा. १.१. ५, पृ. ५६. & एवमसो पुरुषः स्वयमात्मानमुपलभते, न चान्यस्मै शक्नोति दर्शयितुम् । अन्यस्य द्रष्टुम्न पुरुष प्रति दर्शनशक्त्यभावात् । सोऽप्यन्यः पुरुषः स्वयमात्मानमुपलभते, न. च परात्मानम्। तेन सवे स्वेनात्मना आत्मानमुपलभमानाः सन्त्येव, यद्यपि परपुरुष नोपलभन्त इति । अधास्मिन्मथ ब्राह्मणं भवति- "शान्तायां वाचि किं- ज्योतिरेवायं पुरुष [इति] - ज्योतिः, सन डिति हवाच" (शत. १४. ७. १. ६) परेण नोपलभ्यते इत्यत्रापि नाम भवति- 'अगृह्योन हि गृह्यते' (शत. १४.६.९. २८) इति । । ---मी. शा. भा १ १. ५.

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318