________________
SACRED LITERATURE OF THE JAINS
In anga 4 (or Nandi, N) there are contained the statements of contents : se kiṁ taṁ viyahe 2258 viy.ihe naṁ [305] sasamayā viahijjarti parasamaya sasamayaparasamaya, jivā viā° 3, loge 3 viāhijjai ;286 viyāhe naṁ255 näņāviha-sura-narimda-rāya-risi-vivihasaṁsaiya-pucchi yāṇam, jineņa vitthareņaṁ256 bhāsi yāṇam, davva-guna-khetta-kala-pajjava-paesapariņāma-jahatthiyabhāva-aņugamaņikkheva, naya-ppamāṇasuņiuņo-'vakkamavivihapagarapāgadapayamsiyāņań,257 logālogapagāsiyānam,258 saṁsāra-samuddarumda-uttaraṇasamatthāņam259 suravaisampūiyāṇam, bhaviyajaņaypaahiyayābhiņamdi yāņam tamaraya vidhamsaņāņam, suditthadivabhūya-ihāmaibuddhivaddhaņānam, cattīsahsahassa-m-aņūņayāņaṁ260 vāgaraņāņa dań. sanā u 201 suyafthabahuvihappagārā262 sisahiyatthāya263 gunahattha.264
We have for this anga the commentary of Abhayadeva. For a special table of contents for the first two books, two-thirds of the third book, for books 34-41, cf my treatise, of which mention has often been made here and which created a new course for Jaina investigations : "On a fragment of the Bhagavati" part first 1866 part second 1867.265 .
253 vyakhyāyant e...yasyām sa vyākhyā ; viyāhe iti pullinganirdeśaḥ prākştat vat; saftrin.
satsahasranam (vyākaraņānāṁ) darśanāt śr utărtho vyakhyāyate iti..vāk yasambandhaḥ. 254 N has here the order loe .., jīvā..., sasamae ..; the verb is here correct, viyāhijjai
with loe; samae, jjanti with jīvā. 255 vivāhe nan C; the following is omitted in N. . 266 vitthara A; nānāvidhaiḥ surair vividhasañíaya-vadbhiḥ pristānām; Mahāvirena. 257 dravya...parināmānā yathasthitabhāvānugama-nik sepanayapramānas unipunopa
kramo vividhaprakāraiḥ prakatan pradarsito yair vyākaranais tāni tesām... naya
naigamadayah. 259 lokalokau prakāsitau yeşu.. 259 samsāras amudras ya vistirņas ya uttarane samarthānām. 260 susthu dysfāni, dipabhūtāni .; anyunakāni şaftrinsat sahasrāni yesam tāni, iha
makāro' nyathāpadanipataś ca prākstat vāt anavadyan. 251 tesāıh darśanāt prakāšanād uparibandhad ity a., athavā teşāřn darśna upadarśakā
ity a. 262 śrutarthaḥ, te ca bahuvidhaprakārāś ce 'ti vigrahaḥ, śrutārthanaín và bahuvidhāh
prakārāh iti vigrahah. 253 și syahitārthāya. 264 gunamahattha (!) B. C. ; gunahasta gunapar yaptyādilaksano hasta iva hastaḥ pra
dhānāvayava(h) yesam te (cf. Pet. Dict. s. v. hasta 1 i). 263 In the enumeration of daily labours, 1, 378, the statement in lines 9 and foll. is to
be explained thụs : "at most a whole sayam on one day, a moderate measure in two days, at least a sayam in three days" - see above p. 250. ayamvila in 14 stands for āyāñaívila ācāmāmra and signifies a meal taken during a fast consisting of a "sour swallow', a portion of sour pap cf. Leumann Aupap. p. 101, and in a derived sense a division of time necessary for this meal-1, 18 read : "need a day each ;" 1.19 read sedhisayain (book 34)." Much must be now changed in the middle portion of the treatise.
F-5