Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् ।
सुधा-सः=राजा दिलीपः, जनानां प्रजानां, भूत्यर्थ = सम्पत्त्यर्थ, वृद्धयर्थमिति यावत्, एव= निश्चयेन, ताभ्यः = प्रजाभ्यः, बलिं =भागधेयं, षष्ठांशरूपमिति भावः । अग्रहीत् =जग्राह, हि = यतः, रविः=भानुः, सहस्रगुणं सहस्रगुणाधिकम्, उत्स्रष्टुं = दातुं, रसम् अम्बु, आदत्ते-गृह्णाति । राजा दिलीपो यत् करं षष्ठांशरूपं गृह्णाति ततोऽप्यधिकं प्रजानां सुखवृद्ध्यर्थं द्रव्यं यज्ञादावुत्सृजतीति भावः ।
स०-सहस्रं गुणा यस्मिन् कर्मणि तत् सहस्रगुणं क्रियाविशेषणमेतत् ।
को०-'प्रजा स्यात् सन्ततौ जने' इत्यमरः । 'भूतिभस्मनि सम्पदि' इत्यमरः। 'भानुहंसः सहस्रांशुस्तपनः सविता रविः' इत्यमरः।।
ता०-यथा सूर्यः सहस्रगुणं वर्षाद्वारा दातुं जलं गृह्णाति तथैव दिलीपोऽपि प्रजानां सुखवृद्धचर्थमेव ताभ्यः करं गृहीत्वा ततोऽप्यधिकेन तेन यज्ञादिमार्गसेतुवापीकूपतडागादिनिर्माणं करोति ।
इन्दुः-प्रजा की भलाई ही के लिए वह राजा दिलीप उन सवों से (अर्थात् प्रजा से) कर लेता था, जैसे-कि सहस्रगुना बरसाने ही के लिये सूर्य जल लेता है। सम्प्रति बुद्धिशौर्यसम्पन्नस्य तस्यार्थसाधनेषु परानपेक्षत्वमाह
सेना परिच्छदस्तस्य द्वयमेवार्थसाधनम् ।
शास्त्रेष्वनुण्ठिता बुद्धिौर्वी धनुषि चातता ।। १६ ।। सञ्जी०-सेनेति । तस्य राज्ञः सेना चतुरङ्गबलं परिच्छाद्यतेऽनेनेति परिच्छद उपकरणं बभूव । छत्रचामरादितुल्यमभूदित्यर्थः । 'पुंसि संज्ञायां घः प्रायेण' इति घप्रत्ययः 'छादेर्धेऽद्वयुपसर्गस्य' इत्युपधाहस्वः। अर्थस्य प्रयोजनस्य तु साधनं द्वयमेव । शास्त्रेष्वकुण्ठिताऽव्याहता बुद्धिः 'व्यापृता' इत्यपि पाठः, धनुष्यातताऽsरोपिता मौर्वी ज्या च । 'मौर्वी ज्या शिञ्जिनी गुणः' इत्यमरः। नीतिपुरःसरमेव, तस्य शौर्यमभूदित्यर्थः। ___ अ०-तस्य, सेना, परिच्छदः, (बभूवेति शेषः, बुद्धयादिषु सर्वत्र योज्यम्) अर्थसाधनं, द्वयम्, एव, (एकम् ) शास्त्रेषु अकुण्ठिता, बुद्धिः, (अपरम्) धनुषि, आतता मौवीं, च । वा०-तस्य सेनया परिच्छदेनाभावि, शास्त्रेष्वकुण्ठितया बुद्धया धनुषि चाततया मौा च 'इति' द्वयेनैवार्थसाधनेनाभावि।।
सुधा-तस्य = राज्ञो दिलीपस्य, सेना=सैन्यम्, परिच्छदः उपकरणम्, वभूवेति शेषः । बुद्धयादिषु सर्वत्र योज्यम् । छत्रचामरादितुल्यं शोभाऽर्थमेवाभूदिति भावः। अर्थसाधन प्रयोजननिर्वर्तनं, द्वयमेव = द्वितयमेव, (एकम् ) शास्त्रेषु = नीतिशास्त्रादिषु, अकुण्ठिता = अव्याहता, युद्धिः=मति, (अपरम्) धनुषि= कोदण्डे, आतता = आरोपिता, मौर्वी = शिञ्जिनी, गुण इति यावत् । च, नीतिशास्वादिसम्मतमेव तस्य शौर्यप्रदर्शनमभूदिति भावः ॥
स०-साध्यतेऽनेनेति साधनम्, अर्थस्य साधनम् अर्थसाधनम् । २. रघु० १ सर्ग

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149