Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 48
________________ ४४ रघुवंश महाकाव्यम् - [ प्रथमः ता० - यत्राश्रमे मुनिकुमारिका ह्रस्ववृक्षमूलसेचनं कृत्वा तत्क्षणे वृक्षमूलं परि त्यजन्ति, यतो विश्वस्ताः सन्तः पक्षिणस्तत्रत्यं जलं पिबन्तु, इति बुद्धया, एवंभूत माश्रमं प्रापत् । इन्दुः-- वृक्षों की क्यारियों का जल पीना जिनका स्वभाव है, ऐसे पक्षियं के विश्वास के लिये (अर्थात् - कोई भय नहीं है ऐसा विश्वास दिलाने के लिये सुनिकन्याओं के द्वारा सीचे जाने के उपरान्त तत्काल ही छोड़े गये हैं छोटे वृद जिसमें 'ऐसे आश्रम में पहुँचे ' ॥ ५१ ॥ yay+ afaar ... 34 CEPETS. प्रतिव तत्रत्यानां मृगाणां रोमन्थवर्त्तनमित्याह आतपात्ययसंक्षिप्त नीवारासु निषादिभिः । मृगवततरो मृत्यमुटुजासेनभूमिषु A ॥ सञ्जी० 10- स्यात्ययप सति संक्षिप्ता राशीकृता नोवारस्तृिणधान्यानि यासु तासु । 'नीवारास्तृणधान्यानि ' इत्यमरः । उटजानां पर्णशालानामङ्गनभूमिषु चत्वरभागेषु 'पर्णशालोटजोऽस्त्रियाम्' इति । 'अङ्गनं चत्वराजिरे' इति चामरः निषादिभिरुपविष्टैर्मृगैर्वर्तितो निष्पादितो रोमन्धश्चर्वितचर्वणं यस्मिन्नाश्रमे तम् । अ० - आतपात्ययसंक्षिप्तनीवारासु, उटजाङ्गनभूमिषु, निपादिभिः, मृगेः वर्तितरोमन्थम् ' आश्रमं प्रापत्' । वा० - आतपात्ययसंक्षिप्तनीवारासूटजाङ्गनभूमिषु निपादिभिर्मृगैर्वर्त्तितरोमन्धः 'आश्रमः प्रापि' | सुधा -- आतपात्ययसंक्षिप्तनीवारासु = सूर्यप्रभान्ते राशीकृततृणधान्यासु, उटजा ङ्गनभूमिषु = पर्णशालाचत्वरभूभागेपु, निपादिभिः = उपवेशिभिः, मृगैः = हरिणैः वर्तितरो मन्थं = कृतचर्वितचर्वणम्, 'आश्रमं प्रापत्' । こ स०—आ समन्तात् तापयतीत्यातपः तस्यात्ययः आतपात्ययः तस्मिन् सति संक्षिप्ता आतपात्ययसंक्षिप्ताः ते नीवारा यासु ता आतपात्ययसंक्षिप्तनीवाराः तास्वा तपात्ययसंक्षिप्तनीवारासु । वर्त्तितो रोमन्थो यत्र स वर्तितरोमन्थस्तं वर्त्तितरो मन्थम् । भवन्ति भूतान्यास्विति भूमयः अङ्गनस्य भूमयोऽङ्गनभूमयः उटजानाम ङ्गनभूमय उटजाङ्गनभूमयस्तासूटजाङ्गनभूमिषु । ● को०- 'प्रकाशो द्योत आतपः' इति । 'स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयो' ऽत्ययः' इति । 'तृणधान्यानि नीवाराः' इति । 'पर्णशालोटजोऽस्त्रियाम्' इति चानरः । ता०—यन्त्र दिनान्ते, एकत्रराशीकृततृणधान्येषु पर्णशालाचत्वरभूभागेषु सुखो पविष्टा मृगाश्चर्वितचर्वणं कुर्वन्ति तमाश्रमं प्रापत् । इन्दुः- घाम के न रहने पर इकट्ठे किये गये हैं नीवार नामक धान्य जिसमें, ऐसी पर्णशाला के आँगन की भूमि में बैठने वाले, हरिण जहाँ पागुर कर रहे हैं 'ऐसे आश्रम में पहुँचे ' ॥ ५२ ॥

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149