Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् ।
सञ्जी०-किन्विति । किन्तु तवैतस्यां वध्वां स्नुषायाम् । 'वधूर्जाया स्नुषा चैव' इत्यमरः । अदृष्टा सदृश्यनुरूपा प्रजा येन तं मां सद्वीपाऽपि । रत्नानि सूयत इति रत्नसूरपि । 'सत्सूद्विष०' इत्यादिना क्विप। मेदिनी नावति न प्रीणाति । अवधातू रक्षणगतिप्रीत्याद्यर्थेषूपदेशादत्र प्रीणने । रत्नसूरपीत्यनेन सर्वरत्नेभ्यः पुत्ररत्नमेव श्लायमिति सूचितम् ।
अ०-किन्तु, तव, एतस्यां, वध्वाम्, अदृष्टसदृशप्रजम्, मां, सद्वीपा, रत्नसुः, अपि, मेदिनी, न अवति । वा०-किन्तु तवतस्यां वध्वामदृष्टसदृशप्रजोऽहं सदीपया रत्नसुवाऽपि मेदिन्या न अव्ये। __ सुधा-किन्तु, तब=भवतः, एतस्याम् = अस्याम्, 'पुरोवर्तिन्याम्' इत्यर्थः । वध्वां स्नुषायां सुदक्षिणायामिति यावद् । अदृष्टसध्शप्रजम्-अनवलोकितानुरूपसन्ततिम्, मांदिलीपं, सद्वीपासप्तद्वीपसहिता, रत्नसूः हीरकादिमहामणिप्रसविनी, अपि मेदिनी=मही, न= नहि, अवति=प्रीणाति । पुत्ररत्नाभावतो रत्नसूरियं वसुधा मां न प्रीणातीति भावः ।
स०-प्रकर्षेण जायत इति प्रजा, न दृष्टेत्यदृष्टा, अदृष्टा सदृशी प्रजा येन सोऽदृष्टसदृशप्रजः तमदृष्टसदृशप्रजम् । रमयन्तीति रत्नानि तानि सूयत इति रत्नसूः।
को०-'गोत्रा कुः पृथिवी पृथ्वी चमाऽवनिर्मेदिनी मही' इत्यमरः।
ता०-यद्यपि मच्छासनाधीनानां मह्यां महारत्नानि समुत्पद्यन्ते, परन्तु सुदक्षिणायां सर्वरत्नेषु श्रेष्ठस्य पुत्ररत्नस्याभावात् तानि महारत्नानि सन्तोषाय न प्रभवन्तीति।
इन्दुः-परन्तु आपकी इस शिष्य-वधू में अपने सदृश सन्तान होती हुई न देखनेवाले मुझको द्वीपों के सहित रत्नों को पैदा करनेवाली पृथ्वी भी नहीं भाती ॥६५॥ तदेव प्रतिपादयतिपुत्राभावेन पितृणां दुःखेन पिण्डग्रहणं भविष्यतीत्याह
नूनं मत्तः पर वंश्याः पिण्डविच्छेददर्शिनः।
न प्रकासमुजः श्राद्धे स्वधासंग्रहतत्पराः ।। ६६ ।। सञ्जी०-नूनमिति। मत्तः परं मदनन्तरम् ‘पञ्चम्यास्तसिल' पिण्डविच्छेददर्शिनः पिण्डदानविच्छेदसुत्प्रेक्षमाणाः। वंशोद्भवा वंश्याः पितरः । स्वधेत्यव्ययं पितृभोज्ये वर्तते । तस्याः संग्रह तत्परा आसकाः सन्तः श्राद्ध पितृकर्मणि । 'पितृदानं निवापः स्याच्छ्राद्धं तत्कर्म शास्वतः' इत्यमरः। प्रकामभुजः पर्याप्तभोजिनो न भवन्ति नूनं सत्यम् । 'कामं प्रकामं पर्याप्तम्' इत्यमरः। निर्धना ह्यापद्धनं कियदपि संन्दगृतीति भावः।
अ०-मत्तः परम् पिण्डविच्छेददर्शिनः, वंश्याः, स्वधासंग्रहतत्पराः, 'सन्तः' श्राद्धे, प्रकामभुजः, नूनं, न, भवन्ति ॥ वा०-मत्तः परं पिण्डविच्छेददर्शिभिः स्वधासङ्ग्रहतत्परैर्वश्यैः श्राद्धे प्रकामभुग्भिनं भूयते ॥

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149