Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
६४
रघुवंशमहाकाव्यम् -
[ प्रथमः
न्तयन् सन् त्वं तस्यां, प्रदक्षिणादिसत्कारविधिं न विहितवान् ॥
इन्दुः — ऋतुकाल (रजोदर्शन ) - निमित्तक स्नान की हुई, इस रानी सुदक्षिण को धर्म के लोप के भय से स्मरण करते हुए तुमने प्रदक्षिणक्रिया के योग्य उ कामधेनु के विषय में उचित 'प्रदक्षिणादि सत्कार' नहीं किया ॥ ७६ ॥
अनादृतायाः सुरभेर्दिलीपाय शापप्रदानमित्याह- प्रसूति {"
marietal ge 12
अवजानासि मां यस्मादतस्ते न भविष्यति ।
मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा || ॐ |
सञ्जी० – अवजानासीति । यस्मात्कारणान्मामवजानासि तिरस्करोषि । अतः कारणान्मत्प्रसूतिं मम संततिमनाराध्यासेवयित्वा ते तव प्रजा न भविष्यतीति सा सुरभिस्त्वां शशाप | 'शप आक्रोशे' ।
अ० यस्माद्, माम्, अवजानासि, अतः, मत्प्रसूतिम्, अनाराध्य, ते, प्रजा, न, भविष्यति, इति, सा, त्वां शशाप । वा० - यस्मात् 'त्वया' अहमवज्ञाये तो मत्प्रसूतिमनाराध्य ते प्रजया न भविष्यत इति तया त्वं शेपे ॥
सुधा - यस्मात्=यतः कारणादिति यावद् । माम् = प्रदक्षिणक्रियाऽहां, सुरभिम्, इति यावत् । अवजानासि = तिरस्करोषि । अतः = एतस्मात् कारणादिति यावद् । भत्प्रसूतिम्: (= मम संतति, सौरभेयीं नन्दिनीमिति भावः । अनाराध्य = : असेवयित्वा, ते=तव, प्रजा=सन्ततिः, न = नहि, भविष्यति = उत्पत्स्यते इति इत्थं सा= कामधेनुः, त्वां = भवन्तं दिलीपमिति भावः । शशाप = शप्तवती । मदवज्ञारूपापराधेन मदारमजासेवनं विना न ते प्रजा भविष्यतीति सा त्वां शशापेति भावः ॥
स० - मम प्रसूतिर्मत्प्रसूतिस्ताम् मत्प्रसूतिम् ।
को० - 'प्रसूतिरुद्भवेऽपि स्यात्तनये दुहितर्यपि ' इति मेदिनी ।
ता०—– यस्मात्प्रदक्षिणक्रियाऽहमपि मामवजानास्यतो यावन्मद्दुहितरं न सेविष्यसे तावत् ते प्रजाऽपि न भविष्यतीति सा कामधेनुस्त्वामशपत् ॥
इन्दुः-तूने मेरा अनादर किया इस कारण से मेरी सन्तति की आराधना किए बिना तुझे संतान नहीं होगा ऐसा उस 'कामधेनु' ने तुम्हें शाप दिया ॥ ७७ ॥ कथं तदस्माभिर्न श्रुतमित्याह
स शापो न त्वया राजन्न च सारथिना श्रुतः 1 नदत्याकाशगङ्गायाः स्नोतस्युद्दाम दिग्गजे ॥ ७८ ॥
सञ्जी० - स इति । हे राजन् ! स शापस्त्वया न श्रुतः सारथिना च न श्रुतः । अश्रवणे हेतुमाह- क्रीडार्थमागता उद्दामानो दाम्न उद्द्वता दिग्गजा यस्मिंस्तथोक्ते । आकाशगङ्गाया मन्दाकिन्याः स्त्रोतसि प्रवाहे नदति सति ॥
अ०-
- हे राजन् !, सः, शापः त्वया न श्रुतः, च, सारथिना, न 'श्रुतः' उद्दाम

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149