________________
रघुवंशमहाकाव्यम्- [द्वितीय___ इन्दुः-धनुष को धारण किये हुए भी राजा दिलीप का शङ्का से शून्य अपने अन्तःकरणों के द्वारा दया से आई अभिप्राय मालूम होने से उनके शरीर को विशेष रूप से देखती हुई हारिणियों ने अपनी आंखों का अत्यन्त बड़े होने का फल प्राप्त किया ॥११॥
स कोचकर्मारुतपूर्णरन्धैः कूजद्भिरापादितवंशकृत्यम् | शुश्राव कुब्जेषु यशः स्वमुच्चैरुद्गीयमानं वनदेवताभिः ।। १२ ।।
सजी०-स इति । स दिलीपो मारुतपूर्णरन्धैः अत एव कूजद्भिः स्वनद्भिः कीच कर्वेणुविशेपैः । 'वेणवः कीचकास्ते स्युर्ये स्वनन्यनिलोद्धताः' इत्यमरः । वंशः सुषिर। वाद्यविशेषः। 'वंशादिकं तु सुपिरम्' इत्यमरः । आपादितं सम्पादितं वंशस्य कृत्य कार्य यस्मिन्कर्मणि तत्तथा । कुलेषु लतागृहेषु 'निकुञ्जकुजौ वा क्लीबे लताऽऽदि. पिहितोदरे' इत्यमरः । वनदेवताभिरुदयमानमुच्चैर्गीयमानं स्वंयशःशुश्राव श्रुतवान् ।
अ०-स: मारुतपूर्णरन्धैः, कूजद्भिः, कीचकैः, आपादितवंशकृत्यं, कुओषु, वन. देवताभिः, उच्चैः, उद्गीयमानं, स्वः, यशः, शुश्राव । वा०-तेन स्वं यशः शुश्रुवे ।।
सुधा०-सः = राजा मारुतपूर्णरन्धेः वायुपूरितच्छिद्रेः 'अत एव', कूजद्भिः शब्दं कुर्वद्भिः, कीचकैः = वंशविशेपैः, आपादितवंशकृल्यं परिपूरितवेणुवाद्यकार्यम् । वनदेवताकर्तृकगानक्रियाविशेषणमेतद् । कुलेषु = लतागृहेषु, वनदेवताभिः% काननाधिष्ठातृदेवीभिः, उच्चैः = तारस्वरेण, उद्गोयमानं स्तूयमानम् । स्वम् = आत्मीयं, यशः कीर्ति, शुश्राव-आकर्णयामास ।। । स०-मारुतेन पूर्णानि मारुतपूर्णानि तानि रन्ध्राणि येषान्ते मारुतपूर्णरन्ध्रा. स्तैस्तथोक्तैः । वंशस्य कृत्यं वंशकृत्यम् । आपादितं वंशकृत्यं यस्मिन् कर्मगि तदा. पादितवंशकृत्यम् ।। ऊद्दीयत इत्युद्गीयमानन्तदुद्गीयमानम् । वनानां देवता वनदे. चातास्ताभिर्वनदेवताभिः। ___ कोशः-'वंशो वेणौ कुले वर्गे पृष्ठाद्यवयवेऽपि च' इति विश्वः । 'कृत्या क्रियादेवतयोस्त्रिषु भेद्ये धनादिभिः' इति । 'महत्युच्चैः' इति चामरः।
ता-राजा दिलीपो लतादिनिर्मितगृहेषु वनाधिष्ठातृदेवताभिरुच्चैवीयमानं निजयशः श्रुतवान्।
इन्दुः-उन राजा दिलीप ने वायु से भरे हुए छिद्रों के होने से शब्द करते हुये कीचकसंज्ञक बांसों से वंशी का कार्यसम्पादन जिसमें हो रहा है, ऐसे लतागृहों में वन की अधिष्ठात्री देषियों से ऊँचे स्वरों में गाया जाता अपना यश सुना ॥१२॥
पृक्तस्तुषारैगिरिनिराणामनोकहाऽऽकम्पितपुष्पगन्धी। तमातपक्लान्तमनातपत्रमाचारपूतं पवनः सिषेवे ।। १३ ॥ सजी०-पृक्त इति । गिरिषु निराणां वारिप्रवाहाणाम् । 'वारिप्रवाहो