________________
रघुवंशमहाकाव्यम्
[द्वितीय इन्दुः-राजा दिलीप ने आहुती दिये हुये अग्नि की और रक्षा करनेवाले वसिष्ठ जी की प्रदक्षिणा कर चुकने के बाद उनकी पत्नी अरुन्धती तथा बछड़े के महित नन्दिनी की भी प्रदक्षिणा करके अच्छे मङ्गलमय प्रदक्षिणा आदि करने से बढ़े हुए तेज वाले होते हुये प्रस्थान किया॥ ७॥
श्रोत्राभिरामध्नानना रथेन स धर्मपत्नीसहितः उहिष्णुः । ययावतुद्धातसुखेन मार्ग स्वेने पूर्णेन मनोरथेन ।। ७२ ॥ सजी०-श्रोत्रेति । धर्मपत्नीसहितः सहिष्णुतादिदुःखसहनशीलः स नृपः श्रोत्राभिरामध्वनिना कर्णालादकरस्वनेनानुद्धातः, पाषाणादिप्रतिधातरहितः, अत एव सुखयतीति सुखः, तेन रथेन स्वेन पूर्णेन सफलेन मनोरथेनेव मार्गमध्वानं ययौ । मनोरथपक्षे-ध्वनिः श्रुतिः । अनुद्धातः प्रतिवन्धनिवृत्तिः ।
अ०-धर्मपत्नीसहितः, सहिष्णुः, सः, श्रोत्राभिरामध्वनिना, अनुद्धातसुखेन, रथेन, स्वेन, पूर्णेन, मनोरथेन, इव, मार्ग, ययौ। वा०-धर्मपत्नीसहितेन सहिष्णुना तेन मार्गो यये।
सुधा-धर्मपत्नीसहितः = सुदक्षिणायुतः, सहिष्णु तितिक्षुः, सा-दिलीपः, श्रोत्राभिरामध्वनिना = कर्णानन्दप्रद निनादेन, 'मनोरथपक्षे कर्णानन्दप्रदाकर्णनेन । अनुद्धातसुखेन =स्खलनरहितशर्मकरण, मनोरथपक्षे प्रतिबन्धनिवृत्त्याऽत एवं सुखकरेण रथेन स्यन्दनेन, स्वेन = आत्मीयेन, पूर्णेन सफलेन, मनोरथेन-अभिलाषेण, इव= यथा, मार्ग= पन्थान, ययौ जगाम । ___ स०-श्रोत्रयोरभिरामः श्रोत्राभिरामः श्रोत्राभिरामोध्वनिर्यस्य सः श्रोत्राभिरा. मध्वनिस्तेन तथोक्तेन धर्माय पत्नी धर्मपत्नीतया सहितो धर्मपत्नीसहितः । सहनशीलः सहिष्णुः सुखयतीति सुखः उद्धननमुद्रातः न उदातोऽनुद्धातस्तेन सुखोऽनुद्धातसुखस्तेनातथोक्तेन । मन एव रथोऽत्रेति मनोरथस्तेन तथोक्तेन ।
को०-'उद्धातस्तु पुमान् पादल्खलने समुपक्रमे' इति मेदिनी। ___ ता०-पत्नीसहितो दिलीपः सुखप्रदेन रथेन निजेन सफलमनोरथेनेव मार्गमु. लचितवान् ।
इन्दु-धर्मपत्नी सुदक्षिणा के सहित व्रतादि सम्बन्धी दुःखों के सहन करनेवाले उन राजा दिलीप के कानों को सुख देनेवाली है ध्वनि जिसकी तथा नीचे ऊचे पत्थरों की ठोकर से जिसमें से नहीं गिर सकता, अतएव सुखप्रद रथ से जो सुनने से कानों को सुख देनेवाला हे तथा प्रतिवन्ध के दूर हो जाने ले आनन्दप्रद है ऐसे अपने सफल हुये मनोरथ के समान रास्ता को तय करने लगे ॥ ७२ ॥
तमाहितीत्सुक्बमदर्शनेन प्रजाः प्रजार्थप्रतकशिताङ्गम् । नेत्रैः पपुस्तृप्तिमनाप्नुवद्भिर्नवोदयं नाथमिवौषधीनाम् ।। ७ ।।