Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
सर्गः ]
सञ्जीविनी - सुधेन्दुटी कात्रयोपेतम् ।
६३
तत्वमुक्तं हरिवंशे- 'नेत्राभ्यां वारि सुस्राव दशधा द्योतयद् दिशः । तद्गर्भ विधिना हृष्टा दिशो देव्यो दधुस्तदा ॥ समेत्य धारयामासुर्न च ताः समशक्नुवन् । स ताभ्यः सहसैबाथ दिग्भ्यो गर्भः प्रभान्वितः । पपात भासयँल्लो कान्छीतांशुः सर्वभावनः ॥ इति । सुरसरिद् गङ्गा वह्निना निष्ठयूतं निक्षिप्तं 'च्वोः शूडनुनासिके च' इत्यनेन निपूर्वाष्ठी वतेर्वकारस्य ऊठ् । 'नुत्तनुन्नास्तनिष्ठ्यूताविक्षिप्ते छरिता समाः' इत्यमरः । ऐशं तेजः स्कन्दमिव । अत्र रामायणं- ( ते गत्वा पर्वतं राम कैलासं धातुमण्डितम् | अग्नि नियोजयामासुः पुत्रार्थं सर्वदेवताः ॥ देवकार्यमिदं देव ! समाधत्स्व हुताशन ! शैल: पुत्र्यां महातेजी गङ्गायां तेज उत्सृज ॥ देवतायां प्रतिज्ञाय गङ्गामभ्येत्य पावकः । गर्भ धारय वै देवि ! देवतानामिदं प्रियम् ॥ इत्येतद्वचनं श्रुत्वा दिव्यं रूपमधारयत् । सा तस्या महिमां दृष्ट्वा समन्तादवकीर्य च ॥ समन्ततस्तु तां देवीमभ्यषिञ्चत पावकः । सर्वखोतांसि पूर्णानि गङ्गाया रघुनन्दन ! ॥ इति ) राज्ञो सुदक्षिणा नरपतेर्दिलीपस्य कुलभूत्यै संततिलक्षणाय गुरुभिर्महद्धिर्लोकपालानामनुभावैस्तेजोभिरभिनिविष्टम्, अनुप्रविष्टं गर्भमाधत्त दधावित्यर्थः । अत्र मनुः - ( अष्टानां लोकपालानां वपुधारयते नृपः इति । 'आधत्त' इत्यनेन स्त्रीकर्तृकधारणमात्रसुच्यते । तथा मन्त्रे च दृश्यते - ( यथेयं पृथिवी मह्यमुत्ताना गर्भमादधे । एवं तं गर्भमाधेहि दशमे मासि सूतवे ॥ ) इत्याश्वलायनानां सीमन्तमन्त्रं स्त्रीव्यापारधारण आधानशब्दप्रयोगदर्शनादिति । मालिनी वृत्तमेतत् । तदुक्तम्- 'ननमयययुतेयं मालिनी भोगिलोकैः' इति लक्षणात् ।
इति महामहोपाध्यायको लाचलमल्लिनाथ सूरिविरचितया सञ्जीवनीसमाख्यया व्याख्यया समेते महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये नन्दिनीवरप्रदानो नाम द्वितीयः सर्गः ॥ २ ॥
अ० - अथ द्यौः, अत्रेः, नयनसमुत्थं, ज्योतिः, इव, सुरसरिद्, वह्निनिष्ट्यूतम्, ऐशं, तेजः, इव, राज्ञी, नरपतिकुलभूत्यै, गुरुभिः, लोकपालानुभावः, अभिनिविष्टं गर्भम, आधत्त ।
वा० - अथ दिवा सुरसरिता, राज्ञा अभिनिविष्टो गर्भ आधीयत ।
सुधा-अथ = अनन्तरम्, द्यौः = व्योम, अत्रेः = तदाख्यमहर्षेः, नयनमसुत्थं = नेत्रोत्पन्नं, ज्योतिः = प्रकाशम्, चन्द्रम् । इव = यथा, सुरसरिद् = गङ्गा, वह्निनिट्यूतम् = अग्निक्षिप्तम्, ऐशम् = शङ्करसम्बन्धि, तेजः = रेतः, स्कन्दम । हृद = यथा राज्ञी = राजपत्नी, नरपतिकुलभूत्यै = मनुष्येश्वरान्वयसम्पत्त्यै, गुरुभिः श्रेष्ठः, लोकपालानुभावैः = अष्टदिगीशांशैः, अभिनिविष्टम् = अनुप्रविष्टम्, गर्भ = भ्रूणम्, आ धत्त = दधार । अस्मिन् पद्ये 'मालिनी' नाम वृत्तं, तल्लक्षणं यथा श्रुतबोधे- -प्रथनमगुरुपट्कं विद्यते यत्र कान्ते ! तदनु च दशमं चेदक्षरं द्वादशान्त्यम् । करिभिरथ तुरङ्गेयंत्र

Page Navigation
1 ... 145 146 147 148 149