________________
सर्गः] सञ्जोविनो-सुधेन्दुटीकात्रयोपेतम् । भांति, उसको अर्थात् समीप में आये हुए प्राणियों को खाकर जीवननिर्वाह करनेवाले भूखे हुए मुझ सिंह की तृप्ति के लिए पर्याप्त (पूरा ) होगा ॥ ३९ ॥
स त्वं निवत्स्व विहाय लज्जां गुरोभवान्दर्शितशिष्यभातः।। शस्त्रेण रक्ष्यं यदशक्यरक्षं न तद्यशः शहामृतां क्षिणाति ।। ४०॥ सजी०-स त्वमिति । स एवमुपायशून्यस्त्वं लजां विहाय निवर्तस्व । भवांस्त्वं गुरोर्दर्शिता प्रकाशिता शिष्यस्य कर्तव्या भक्तियन स तथोक्तोऽस्ति । ननु गुरुधनं विनाश्य कथं तत्समीपं गच्छेयमत आहशस्त्रेणेति । यद्रयं धनं शस्त्रेणायुधेन । 'शस्त्रमायुधलोहयो' इत्यमरः । भशक्या रक्षा यस्थ तदशश्यरक्षम् । रक्षितुमशक्यमित्यर्थः। तद्यं नष्टमपि शस्त्रभृतां यशो न तिगोति न हिनस्ति । अशल्यार्थद. प्रतिविधानं न दोषायेति भावः ___ अ०-सः, त्वं, लजा, विहाय, निवर्तस्व, भवान् गुरोः, दर्शितशिष्यभकिः अस्ति, यद्, रचय, शस्नेग, अशक्यरक्ष, तद्, शस्त्रभृतां, यशः, न क्षिणोति । __ वा०-तेन त्वया निवृत्त्यतां, भवता गुरोर्दर्शितशिष्यभक्तिना 'भूयते' येन रचयेण शस्त्रेणाशक्यरक्षेण 'भूयते' तेन शस्त्रभृतां यशो न क्षीयते।।
सुधा-सः= बाहुस्तम्भतया किङ्कर्त्तव्यविमूढः, त्वं भवान्, लजांपां , विहाय = त्यक्त्वा, निवर्तस्व-निवृतो भव, भवान् = त्वं, गुरोः वसिष्ठस्य । दर्शितशिष्यभक्तिःप्रकाशीकृतच्छात्रश्रद्धः, अस्तीति शेषः। यत् = किञ्चित्, अनिर्दिष्ट वस्त्विति भावः। रचयं पाल्यं, धनादिकमिति भावः। शस्त्रेण = बाणादिना, अशक्यरक्षम् = अपारणीयरक्षणं, तत् = रक्ष्यं, धनादिकम् । शस्त्रभृताम् = आयुधधारिणां, यशः कीति, न = नहि, क्षिणोति-हिनस्ति ।
स०-शिष्यस्य भक्तिः शिष्यभक्तिः, दर्शिता शिष्यभक्तियन स तथोक्तः । न शक्येत्यशक्या रक्षा यस्य तदशक्यरक्षम् । को०-भक्ति सेवागौणवृत्योभङ्गयां श्रद्धाविभागयोः' इत्यनेकार्थसंग्रहः।
ता०-हे राजन् बाहुस्तम्भतया मद्वधे निरुपायस्त्वं लजां विहाय स्वाश्रम याहि, अपि च यद्क्षणीयं वस्तु शस्त्रेण रक्षणाहं न भवति, तदरचयं वस्तु नष्टं सदपि शस्त्रधारिणां यशोन माशयति, अतस्तव निजाश्रमगमनेनन कोऽपि दोष इति,मावः। ___ इन्दुः-उपाय से शून्य पूर्वोक्त तुम लजा को छोड़कर लौट जाशा । तुमने गुरु के सम्बन्ध में शिष्यों के योग्य भक्ति दिखला दी। जो रक्षा करने योग्य वस्तु शास्त्र से रक्षा करने के योग्य नहीं होती वह नष्ट होती हुई भी शस्त्रधारी की कीर्ति को नष्ट नहीं करती ॥४०॥
इति प्रगल्भं पुरुषाधिराजो मृगाधिराजस्य बचो निशम्य | प्रत्याहताना गिरिशप्रभावादात्मन्यवज्ञां शिथिलीचकार ।। ४१ ॥