Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 123
________________ सर्गः ] सञ्जीवनी - सुवेन्दुटी कात्रयोपेतम् | ३६ इन्दुः-स्थावर ( वृक्ष-पर्वत - आदि) और जङ्गमों (मनुष्यादिकों) की उत्पत्ति, पालन और संहार करने में कारण वे श्रीशिवजी मेरे पूज्य हैं (अर्थात् उनकी आज्ञा माननीय है ) और आगे नष्ट होता हुआ यह अग्निहोत्र करने वाले गुरु वसिष्ठ महाराज का गोरूप धन भी उपेक्षा करनेके योग्य नहीं है ( अर्थात् इसकी रक्षा करनी चाहिये ॥ ४४ ॥ स त्वं मदीयेन शरीरवृत्ति देहेन निवर्त्तयितुं प्रसीद । दिनावसानोत्सुकबालवत्सा विसृज्यतां धेनुरियं महर्षेः ॥ ४५ ॥ तजी० - स इति । सोऽङ्का गतसत्त्ववृत्तिस्त्वं मदीयेन देहेन शरीरस्य वृत्तिं जीवनं निर्वर्त्तयितुं सम्पादयितुं प्रसीद । दिनावसाने उत्सुको 'माता समागमिष्यती' युस्कण्ठितो बालवत्सो यस्याः सा महर्षेरियं धेनुर्बिसृज्यताम् । अ० – सः, त्वं, मदीयेन, देहेन, शरीरवृत्ति, निर्वर्तयितुं, प्रसीद, दिनावसानोत्सु कबालबत्सा, महर्षेः, इयं धेनुः, विसृज्यताम् । वा० - तेन त्वया मदीयेन देहेन शरीरवृत्तिं निर्वर्त्तयितुं प्रसद्यतां, दिनावसानोत्सुकबालवत्सां महर्षेरिमां धेनुं विसृज । सुधा०—सः = अङ्कागतप्राणिवृत्तिः, त्वं = भवान्, मदीयेन = मामकेन, देहेन = शरीरेण, शरीरवृत्तिं = देहजीवनं निर्वर्त्तयितुं = निष्पादयितुं, प्रसीद = अनुगृहाण, दिना वसानोत्सुकबालवत्सा = दिवससमाप्त्युत्कण्ठित शिशुतरणका, महर्षेः = वसि - ष्ठस्य, इयम् = एषा, धेनुः = गौर्नन्दिनी, विसृज्य ताम् । समा० - ममायं मदीयस्तेन मदीयेन । शरीरस्य वृत्तिः शरीरवृत्तिस्तां शरीरवृत्तिम् । दिनस्यावसानं दिनावसानं तत्रोत्सुको दिनावसानोत्सुकः, बालश्चासौ वत्सो बालवत्सः, दिनावसानोत्सुको वालवत्सो यस्याः सा दिनावसानोत्सुकबालवत्सा | को० - ' वृत्तिर्वर्त्तनजीवने' इति । 'सातिस्ववसाने स्यात्' इति चामरः । ता० - त्वं मदीयेन देहेन बुभुक्षाशान्ति कृत्वा मह्यं प्रसीद इमां धेनुं मुख, यतोsस्या उत्कण्ठितो बालवत्स आश्रमे बद्धो बुभुक्षित आस्ते । इन्दुः- समीप में आये हुए प्राणियों पर अपना जीवन निर्वाह करनेवाले (ऐसे) तुम मेरे शरीर से अपने शरीर का जीवन रखने के लिये अनुग्रह करो, ( गौके बदले मुझे खा लो ) और दिन के समाप्त होने पर 'हमारी माँ आती होगी' इससे उत्कं ण्ठित छोटे बछड़े वाली महर्षि वसिष्ठ की इस धेनु 'नन्दिनी' को छोड़ो ॥ ४५ ॥ श्रथान्धकारं गिरिगह्वराणां दंष्ट्रा म्यूखैः शकलानि कुर्वन् । भूयः स भूतेश्वरपार्श्ववर्ती विद्विहस्यार्थपति बभाषे ॥ ४६ ॥ सञ्जी० - अथेति । अथ भूतेश्वरस्य पार्श्ववर्त्यनुचरः स सिंहो गिरेर्गह्वराणां 0 गुहानाम् । 'देवखातबिले गुहा । गह्वरम्' इत्यमरः । अन्धकारं ध्वान्तं दंष्ट्रामयूखैः,

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149