Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
सर्गः]
सलीविनी-सुधेन्दुटीकात्रयोपेतम् ।। वाले स्थिरकीर्तिशाली पुत्र 'अपनी रानी' सुदक्षिणा में होने की प्रार्थना की ॥ ६४ ॥ सन्तानकामाय तथेति कामं राज्ञे प्रतिश्रुत्य पयस्विनी सा | दुग्ध्वा पयः पत्रपुटे मदोयं पुत्रोपभुब्दवेति तमादिदेश ।। ६५ ॥
सजी०-सन्तानेति । पयस्विनी गौः। सन्तानं कामयत इति सन्तानकामः, 'कर्मण्यण' तस्मै राज्ञे तथेति । काम्यत इति कामो वरः । कर्मार्थे घन्प्रत्ययः । तं प्रतिश्रुत्य प्रतिज्ञाय हे पुत्र ! मदीयं पयः पत्रपुटे पत्रनिर्मिते पात्रे दुग्ध्वोपभुव । 'उपयुव' इति वा पाठः । 'पिब' इति तमादिदेशाज्ञापितवती।
अ०-सा, पयस्विनी, सन्तानकामाय, तस्मै, तथा, इति, कामं, प्रतिश्रुत्य, पुत्र ! मदीयं' पयः, पत्रपुटे दुग्ध्वा, उपभुव, इति, तम्, आदिदेश।
वा०-तया पयस्विन्या 'स्वया' उपभुज्यतामिति स आदिदिशे।
सुधा०-सा-पूर्वोक्ता, पयस्विनी प्रशस्तक्षीरवती, नन्दिनी। सन्तानकामायअपत्यार्थिने, तस्मै-राज्ञे, तथा = तेन प्रकारेण, यथाऽभिलपति भवांस्तथैव भवस्विति भावः । इति = उक्तस्वरूपं, काम काम्यं वरं, प्रतिश्रुत्य प्रतिज्ञाय, 'पुत्र ! -वत्स !, मदीयं-मामकं, पयः क्षीरं, पत्रपुटे = पर्णनिर्मितपात्रे, दुग्ध्वा-दोहनं कृत्वा, उप. भुच्च = पिब', इति इत्याकारक, तम् = दिलीपम्, आदिदेश आज्ञापयामास ।
समा०-प्रशस्तं पयोऽस्या अस्तीति पयस्विनी तां तथोक्ताम् । पत्राणां पुटः पत्रपुटस्तस्मिंस्तथोक्ते ममेदं मदीयं तत्तथोक्तम् ।।
को०-'सन्तानोऽपत्यगोत्रयोः, सन्ततौ' इत्यनेकार्थसंग्रहः ।
ता०-सा नन्दिनी दिलीपाय तथास्त्विति वरं प्रतिज्ञाय 'हे पुत्र ! मदीयं दुग्धं पत्रनिर्मितपात्रे दुग्ध्वा पिबेत्यादिदेश।
इन्दुः-उस उत्तम दूधवाली नन्दिनी ने पुत्र चाहनेवाले राजा दिलीप से 'वैसा ही हो' ऐसी वरदान की प्रतिज्ञा करके 'हे पुत्र ! मेरे दूध को पत्ते के दोने में दुह कर पी लो' ऐसी उन्हें आज्ञा दी ॥ ६५॥ वत्सस्य होमाविधेश्च शेषमृषेरनुज्ञामधिगम्य मातः!। औधस्यमिच्छामि तवोपभोक्तं पशमुा इत्र रक्षितायाः ।। ६६ ।।
सजी०-वस्सस्येति । हे मातः! वत्सस्य वत्सपीतस्य शेषम्, बसपीतावशिष्टमित्यर्थः। होम एवार्थः, तस्य विधिरनुष्ठानं, तस्य च शेषम् । होमावशिष्टमित्यर्थः । तव, ऊधसि भवमूधस्यं तदेव औधस्यं क्षोरम् । 'शरीरावयवाच' इति यत्प्रत्ययः। रक्षिताया उाः षष्ठांश षष्ठभागमिव । ऋषेरनुज्ञामधिगग्य उपभोक्तुमिच्छामि।
अ०-मातः! वत्सस्य, शेष, हामार्थविधेः, च, 'शेष' तब, औधस्य, रक्षितायाः, उाः, षष्ठांशम्, इव, ऋषः, अनुज्ञाम् अधिगम्य, उपभोक्तुम्, इच्छामि । वा०-हे मातः उाः षष्ठांश इव भोक्तुं मयेष्यते । सुधा-मातः! =जननि ! वत्सस्य =तर्णकस्य, शेषम् = अवशिष्ट, होमार्थ

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149