Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
सर्गः ]
सञ्जीवनी - सुधेन्दुटी कात्रयोपेतम् |
६३
को०- 'जिष्णुलैखर्षभः शक्रः शतमन्युर्दिवस्पतिः' इति । 'सर्वसहा वसुमती वसुधोर्वी वसुन्धरा' इति । 'सुगन्धे च मनोज्ञे च वाच्यवत् सुरभिः स्मृतः' इति विश्वः । ता० – स्वर्गाद् भूलोकमागच्छता त्वया वर्त्मनि सुरतरुच्छायायां निषण्णा कामधेनुर्दृष्टा ।
इन्दु: - ' पहले किसी समय में' इन्द्र का दर्बार करके पृथ्वी की ओर लौटते हुए तुम्हारे मार्ग में कल्पवृक्ष की छाया का सेवन करती हुई कामधेनु थी ॥ ७५ ॥ ततः किमित्याह - कामधेनोः प्रदक्षिणा करणे हेतुं प्रदर्शयन्नाह - धर्मलोप भयाद्राज्ञी मृतुस्नातामिमां स्मरन् । प्रदक्षिणक्रियायां तस्यां त्वं साधु नाचरः ॥ ७६ ॥
सञ्जी० - धर्मेति । ऋतुः पुष्पं रज इति यावत् । 'ऋतुः स्त्री कुसुमेऽपि च' इत्यमरः । ऋतुना निमित्तेन स्नातामिमां राज्ञीं सुदक्षिणां धर्मस्यत्वंभिगमनलक्षणस्य लोपाद् भ्रंशाद्यद् भयं तस्मात्स्भरन्ध्यायन् । ( मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् । प्रदक्षिणानि कुर्वीत विज्ञातांश्च वनस्पतीन् ॥ ) इति शास्त्रात्प्रदक्षिणक्रियाऽर्हायां प्रदक्षिणकरणयोग्यायां तस्यां धेन्वां त्वं साधु प्रदक्षिणादिसत्कारं नाचरो नाचरितवानसि व्यासक्ता हि विस्मरन्तीति भावः । ऋतुकालाभिगमने मनुः - ( ऋतुकालाभिगामी स्यात्स्वदारनिरतः सदा ) इति । अकरणे दोषमाद पराशरः - ( ऋतुस्नातो तु यो भार्यां स्वस्थः सन्नावगच्छति । बालगोघ्नापराधेन विध्यते नात्र संशयः ॥ ) इति । तथा च- (ऋतुस्नातां तु यो भार्यां सन्निधौ नोपगच्छति । घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः ) इति ।
अ— ऋतुस्नाताम्, इमां राज्ञीं, धर्मलोपभयात्, स्मरन्, प्रदक्षिणक्रियाऽर्हायां, तस्यां, त्वं, साधु, न, आचरः । वा० - ऋतुस्नातामिमां राज्ञीं धर्मलोपभयात् स्मरता 'सता' त्वया प्रदक्षिणक्रियायां तस्यां साधु नाचय्र्यत ।
सुधा — ऋतुस्नातां = रजोदर्शननिमित्तककृतस्नानाम्, इमाम् = अग्रे स्थितां, राज्ञीं = पत्नीं, सुदक्षिणामित्यर्थः । धर्मलोपभयाद् = ऋतुकालाभिगमनरूपाचारभ्रंशभीत्या, स्मरन् = अनुचिन्तयन्, प्रदक्षिणक्रियायाम् = प्रदक्षिणकरणयोग्यायां, शास्त्रादिति शेषः । तस्याम् = पूर्वोक्तायां, धेन्वामिति यावत् त्वम् = भवान्, दिलीपः इति भावः । साधु = चारु, प्रदक्षिणादिसत्कारमित्यर्थः । न = = नहि, आचरः = विहितवानसि ।
स० - धर्मस्य लोपो धर्मलोपः धर्मलोपाद् भयं धर्मलोपभयं तस्माद् धर्मलोपभयात् । प्रगतं दक्षिणं प्रदक्षिणं तस्य क्रिया प्रदक्षणक्रिया, अर्हति या सा अर्का प्रदक्षिणक्रियायाम प्रदक्षिणक्रियाऽर्हा तस्यां प्रदक्षिणक्रियायाम् ।
को० - 'ऋतुर्वर्षाऽऽदिषट्सु च । आर्तवे मासि च पुमान्' इति मेदिनी । ता०—पथि तां कामधेनुं दृष्ट्वाऽपि ऋतुकालाभिगमनधर्म नाशभीत्या राज्ञीं चि
-

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149