Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
रघुवंशहाकाव्यम्- [द्वितीयः सुधा-दयानुः = कारुणिकः, दीनजनरक्षकः। यशोभिः = कीर्तिभिः, सुरभिः= मनोशा, राजा गृपः, दिलीपः । ता= पूर्वोक्ताम्, अनुगामिनीमिति भावः। दयितां वक्षमा, सुदक्षिणामित्यर्थः । निवर्त्य = परावर्त्य, सौरभेयी = कामधेनुसुतां नन्दि नीस्, पयोधरीसूसचसुलसुद्राम%ऊधोभूतोदधिचतुष्टयां, 'धेनुपक्षे दुग्धतिरस्कृत चतुःखागदां, गोरूपधरां गोमूत्तिं दधानाम् । उर्वी = पृथ्वीम्, इव= यथा, जुगोप% पालयाास, पृथ्धीपालनसमेन प्रयत्नेन रक्षणतत्परोऽभूदिति भावः।। __ स०-निपतयिस्वे स निवर्त्य । दयाशीलो दयालुः । सुरभेरपत्यं स्त्री सौरभेयी तां सौरमेयीम् । शूमिपक्षे' धरन्तीति धराः पयसां धराः पयोधराः अपयोधराः पयोधराः सम्पयमामाः पयोधरीभूताः पयोधरीभूताश्चत्वारः लमुद्रा यस्याः सा पयोधरीभूतचतुःससुद्धा तां पयोधरीभूतचतुःसमुद्रां 'गोप' अनधराः अधराः सम्पधमाना अधरीभूताः पयसाऽधरीभूता. पयोऽधरीभूताः पयोऽधरीभूताश्वत्वारः समुमा यस्याः सा तां तथोक्तास् । धरति या सा धरा, गोः रूपं गोरूपं गोरूपस्य धरा चोरूपधरा सांगोल्पधराम् । __ को०-'दपिसं नसभं प्रियम्' इति । 'माहेयी सौरभेयी गौः' इति । 'वसुधोर्वी वसुन्धरा' इति वासरः।
ता०-नृपो दिलीपः सुदक्षिणां तपोवनसीमाप्रदेशात्परावय क्षितेरिव ऋपि धेनोः पालने तत्परोऽभूत् ।
इन्दुः-दया से युक्त कीर्ति से सुशोभित राजा दिलीप प्यारी पटरानी सुदक्षिणा को लौटा फर जिसके दूध से चारो समुद्र तिरस्कृत हैं ऐसी उस नन्दिनी को, थार समुद्रों को चार स्तनों के रूप में धारण की हुई गौ के रूप में उपस्थित पृथ्वी की भांति रक्षा करने लगे ॥३॥
व्रताय तेनानुचरेण धेनोन्यषेधि शेषोऽप्यनुयायिवर्गः। न चान्यतस्तस्य शरीररक्षा स्ववीर्य गुप्ता हि मनोः प्रसूतिः ।। ४॥
सजी०-प्रतायेति । व्रताय धेनोरनुचरेण न तु जीवनायेति भावः। तेन दिली पेन शेषोऽवशिष्टोऽप्यनुयायिवर्गोऽनुचरवर्गो न्यषेधि निवर्तितः। शेपत्वं सुदक्षिणा ऽपेक्षया। कथं तास्मरक्षणमत आह-न चेति । तस्य दिलीपस्य शरीररक्षा चान्यतः पुरुषान्तराच्च । कुतः। हि यस्मात्कारणान्मनाः प्रसूयत इति प्रसूतिः सन्त तिः स्ववीर्यगुप्ता स्ववीर्येणेव रक्षिता । न हि स्वनिर्वाहकस्य परापेक्षेति भावः। ____ अ०-व्रताप, थेनोः, अनुचरेण, तेन, शेषः अपि, अनुयायिवर्गः, न्यपेधि, तस्य शरीररक्षा, च अन्य सः, न, हि, मनोः, प्रसूतिः स्ववीर्यगुप्ता, भवति । वा०-अनु घर स शेषमप्यनुयायिवर्ग न्यपेधीत् शरीरक्षया प्रसूस्या स्ववीर्यगुप्तया 'भयते।
सुधा-घताय -नियमाय, धेनोः गो, नन्दिन्याः। अनुचरेण सेवकेन, तेनः

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149