________________
४४
रघुवंश महाकाव्यम् -
[ प्रथमः
ता० - यत्राश्रमे मुनिकुमारिका ह्रस्ववृक्षमूलसेचनं कृत्वा तत्क्षणे वृक्षमूलं परि त्यजन्ति, यतो विश्वस्ताः सन्तः पक्षिणस्तत्रत्यं जलं पिबन्तु, इति बुद्धया, एवंभूत माश्रमं प्रापत् ।
इन्दुः-- वृक्षों की क्यारियों का जल पीना जिनका स्वभाव है, ऐसे पक्षियं के विश्वास के लिये (अर्थात् - कोई भय नहीं है ऐसा विश्वास दिलाने के लिये सुनिकन्याओं के द्वारा सीचे जाने के उपरान्त तत्काल ही छोड़े गये हैं छोटे वृद जिसमें 'ऐसे आश्रम में पहुँचे ' ॥ ५१ ॥ yay+ afaar ... 34 CEPETS. प्रतिव
तत्रत्यानां मृगाणां रोमन्थवर्त्तनमित्याह
आतपात्ययसंक्षिप्त नीवारासु निषादिभिः । मृगवततरो मृत्यमुटुजासेनभूमिषु
A
॥
सञ्जी० 10- स्यात्ययप सति संक्षिप्ता राशीकृता नोवारस्तृिणधान्यानि यासु तासु । 'नीवारास्तृणधान्यानि ' इत्यमरः । उटजानां पर्णशालानामङ्गनभूमिषु चत्वरभागेषु 'पर्णशालोटजोऽस्त्रियाम्' इति । 'अङ्गनं चत्वराजिरे' इति चामरः निषादिभिरुपविष्टैर्मृगैर्वर्तितो निष्पादितो रोमन्धश्चर्वितचर्वणं यस्मिन्नाश्रमे तम् ।
अ० - आतपात्ययसंक्षिप्तनीवारासु, उटजाङ्गनभूमिषु, निपादिभिः, मृगेः वर्तितरोमन्थम् ' आश्रमं प्रापत्' । वा० - आतपात्ययसंक्षिप्तनीवारासूटजाङ्गनभूमिषु निपादिभिर्मृगैर्वर्त्तितरोमन्धः 'आश्रमः प्रापि' |
सुधा -- आतपात्ययसंक्षिप्तनीवारासु = सूर्यप्रभान्ते राशीकृततृणधान्यासु, उटजा ङ्गनभूमिषु = पर्णशालाचत्वरभूभागेपु, निपादिभिः = उपवेशिभिः, मृगैः = हरिणैः वर्तितरो मन्थं = कृतचर्वितचर्वणम्, 'आश्रमं प्रापत्' ।
こ
स०—आ समन्तात् तापयतीत्यातपः तस्यात्ययः आतपात्ययः तस्मिन् सति संक्षिप्ता आतपात्ययसंक्षिप्ताः ते नीवारा यासु ता आतपात्ययसंक्षिप्तनीवाराः तास्वा तपात्ययसंक्षिप्तनीवारासु । वर्त्तितो रोमन्थो यत्र स वर्तितरोमन्थस्तं वर्त्तितरो मन्थम् । भवन्ति भूतान्यास्विति भूमयः अङ्गनस्य भूमयोऽङ्गनभूमयः उटजानाम ङ्गनभूमय उटजाङ्गनभूमयस्तासूटजाङ्गनभूमिषु ।
●
को०- 'प्रकाशो द्योत आतपः' इति । 'स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयो' ऽत्ययः' इति । 'तृणधान्यानि नीवाराः' इति । 'पर्णशालोटजोऽस्त्रियाम्' इति चानरः । ता०—यन्त्र दिनान्ते, एकत्रराशीकृततृणधान्येषु पर्णशालाचत्वरभूभागेषु सुखो पविष्टा मृगाश्चर्वितचर्वणं कुर्वन्ति तमाश्रमं प्रापत् ।
इन्दुः- घाम के न रहने पर इकट्ठे किये गये हैं नीवार नामक धान्य जिसमें, ऐसी पर्णशाला के आँगन की भूमि में बैठने वाले, हरिण जहाँ पागुर कर रहे हैं 'ऐसे आश्रम में पहुँचे ' ॥ ५२ ॥