Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
४२
रघुवंशमहाकाव्यम्
[प्रथमः ___ अ०-वनान्तराद्, उपावृत्तः, समित्कुशफलाहरैः, अदृश्याग्निप्रत्युद्यातैः, ता स्विभिः, पूर्यमाणम्, 'आश्रमं प्रापद्' इति कुलकत्वात् पूर्वश्लोकादाक्षिप्यते ।
वा०-वनान्तरादुपावृत्तैः समित्कुशफलाहरैरदृश्याग्निप्रत्युद्यातैस्तपस्त्रिभिः पूर माण आश्रमः प्रापि ।
सुधा-वनान्तराद् = विपिनान्तराद्, अन्यस्माद्वनादित्यर्थः। उपावृत्तैः प्रति निवृत्तः, समित्कुशफलाहरैः दाल्दर्भफलाहरणशीलः, अदृश्याग्निप्रत्युद्यातैः अरू लच्यवैतानिकवह्निप्रत्युद्धतः, तपस्विभिः-तापसैः, पूर्यमाणं व्याप्तम् , 'आश्रमर प्रापद्, इति पूर्वश्लोकेन सह सम्वन्धः कुलकत्वात् ।
स०-समिधश्च कुशाश्च फलानि चेति समित्कुशफलानि तान्याहतुं शीलमेपान् समित्कुशफलाहराः तैः समित्कुशफलाहरैः। अदृश्याश्च तेऽनय इत्यदृश्याग्नयः तैर दृश्याग्निभिः प्रत्युद्याता इत्यदृश्याग्निप्रत्युद्यातास्तैस्तथोक्तैः।। ___को०-'काष्ट दाविन्धनन्त्वेध इध्ममेधः समिात्स्त्रयाम्' इति । 'तपस्वी तापस पारिकाजी' इति चासरः।।
ता०-सन्ध्यासमये सर्वे तापसा विपिनान्तरात् समित्कुशफलान्यादाय स्ट स्वमाश्रमं समागच्छन्ति । वाला यथा प्रवासादायातान् स्वकीयपित्रादीन् दूरादेवा वलोक्य मिष्टान्नादीनां लोभेन वर्मन्येव प्रत्युद्यान्ति, तथैव तेपां साग्निकानां ताप सानां पुत्रस्वरूपा होमाग्नयोऽप्यन्यैरदृष्टाः सन्तो यज्ञकाष्ठादिभोज्यलोभात्तान प्रत्युद्यान्तीति।
इन्दुः-दूसरे जंगल से लौटे हुए, समिधा, कुश और फल के लानेवाले, दूसरों से नहीं दिखाई पड़ते हुए अग्नि के द्वारा अगवानी किये गये तपस्वियों से भरे हुए 'आश्रम में पहुंचे' ॥४९॥ आश्रमस्थमृगवर्णनमित्याह
आकीर्णमृषिपत्नीनामुटजद्वाररोधिभिः । __ अपत्यारव नीबारभागधेयावितैर्मृगैः ।। १० ।। सञ्जी०-आकीर्णमिति | नीवाराणां भाग एव भागधेयोऽशः 'भागरूपनामभ्यो धेयः' इति वक्तव्यसूत्रात्स्वामिधेये धेयप्रत्ययः तस्योचितैः। अत एवोटजानां पर्णशालानां द्वाररोधिभिस॒गैर्ऋषिपत्नीनामपत्यैरिव । आकीण व्याप्तम् ।
अ०-नीवारभागधेयोचितैः, उटजद्वाररोधिभिः, मृगैः, ऋषिपत्नीनाम्, अपत्यः, इव. आकीर्णम्, (आश्रमम् प्रापत्) वा०-नीवारभागधेयोचितैरुटजद्वाररोधिभिर्मुगऋषिपत्नीनामपत्यैरिवाकीर्ण आश्रमः प्रापि।।
सुधा-नीवारभागधेयोचितैः तृणधान्यांशयोग्यः, उटजद्वाररोधिभिः पर्णशालाद्वारावरोधकारिभिः, मृगें: हरिणैः, ऋषिपत्नीनां सत्यवचोभार्याणाम्, अपत्यै-पुत्रैः, इव-यथा, आकीर्ण-व्याप्तम्, 'आश्रमम् प्रापद्' इति ।
स०-उटजानां द्वाराणि, उटजद्वाराणि तानि रोद्धं शीलमेषान्ते, उटजद्वाररोधि

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149