Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
रघुवंशमहाकाव्यम्
[प्रथम:मनोः, मनुमारभ्येत्यभिविधिः । पदद्वयं चैतत् । समासस्य विभाषितत्वात् । क्षुण्णादभ्यस्ताग्रहताच वर्मन आचारपद्धतेरध्वनश्च परमधिकम् । इतस्तत इत्यर्थः । रेखा प्रमाणमस्येति रेखामानं रेखाप्रमाणम् । ईषदपीत्यर्थः । 'प्रमाणे द्वयसज्दघ्नम्मावचः' इत्यनेन मात्रच्प्रत्ययः परशब्दविशेषणं चैतत् । न व्यतीयुर्नातिक्रान्तवत्यः । कुशलसारथिप्रेषिता रथनेमय इव यस्य प्रजाः पूर्वक्षुण्णमार्ग न जहुरिति भावः। ____अ०-नियन्तुः, तस्य, नेमिवृत्तयः, प्रजाः आ, मनोः क्षुण्णात्, वर्त्मनः, परं, रेखामात्रम्, अपि, न व्यतीयुः । वा०-नियन्तुस्तस्य नेमिवृत्तिभिः प्रजाभिरा मनोः क्षुण्णात् वर्मनः परं रेखामात्रमपि न व्यतीये।
सुधा-नियन्तुः= शिक्षकस्य-सारथेच, तस्य = दिलीपस्य, नेमिवृत्तयः-चक्रधाराव्यापाराः, प्रजाः जनाः, आ मनोः मनुसारभ्य, क्षुण्णा अभ्यस्तात्-ग्रहताच, वर्मनःआचारपद्धतेः=मार्गाच, परम्-अधिकम्, इतस्तत इत्यर्थः। रेखामात्रंरेखाप्रमाणम्, अपि, न= नहि, व्यतीयुः=व्यतिक्रान्तवत्यः । कुशलसारथिप्रेरिता रथनेमय इव तस्य प्रजाः पूर्वक्षुण्णमार्ग न जहुरिति भावः।
स०-नेमीनां वृत्तिरिव वृत्तिर्यासां ता नेमिवृत्तयः ।
को०-'नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः । अयनं वर्त्म मार्गावपन्धानः पदवी सृतिः' इत्यमरः । 'प्रजा स्यात् सन्तती जने' इत्यमरः।
ता०-यथा निपुणसारथिसञ्चालिता रथचक्रधाराः पूर्वक्षुण्णसरणिं न जहति, तथैव तस्य दिलीपस्य प्रजा अपि पूर्वाभ्यस्ता मनूपदिष्टामाचारपति न तस्यजुः ।
इन्दुः-शिक्षक अथवा सारथि के सदृश उस राजा दिलीप की रथ के पहिये की भौति चलनेवाली प्रजायें मनु के समय से बताये हुए ( रथचक्रधारापक्ष में खुदे. हुए) मार्ग से लकीर भी बाहर न गई ॥ १७ ॥ तस्य करग्रहणं प्रजानां सुखविधानार्थमित्याह
प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् |
सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः ।। १८ ।। , सञ्जी०-प्रजानामिति । स राजा प्रजानां भूत्या अर्थाय भूत्यर्थ वृद्धयर्थमेव । (अर्थन सह नित्यसमासः सर्वलिडन्ता च वक्तव्या) ग्रहणक्रियाविशेषणं चैतत । ताभ्यः प्रजाभ्यो बलिं षष्ठांशरूपं करमग्रहीत् । 'भागधेयः करोः बलिः' इत्यमरः । तथा हि । रविः सहस्रं गुणा यस्मिन्कर्मणि तद्यथा तथा सहस्रगुणं सहस्रधोत्स्रष्टुं दातुम् । उत्सर्जनक्रियाविशेषणं चैतत् । रसमम्वादत्ते गृह्णाति । 'रसो गन्धे रसे स्वादे तिक्तादौ विषरोगयोः। शृङ्गारादौ द्रवे वीर्ये देहधात्वम्बुपारदे ॥' इति विश्वः । ___ अ०-सः, प्रजानां, भूत्यर्थम्, एव, ताभ्यः, बलिम्, अग्रहीत्, हि, रविः, सहस्रगुणम् उत्सष्टुं, रसम्, आदत्ते । वा०–तेन प्रजानां भूत्यर्थमेव ताभ्यो बलिरग्राहि, हि सहस्रगुणमुत्स्रष्टुं रविणा रस आदीयते ।

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149