Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
३८
रघुवंश महाकाव्यम् -
*यज्ञे ब्राह्मणेभ्यः प्रदत्तेषु ग्रामेषु तेषामाशीर्वादग्रहणमित्याहग्रामेष्वात्मविसृष्टेषु यूपचिह्नषु यज्वनाम् । अमोघाः प्रतिगृह्णन्ता वर्ध्यानुपदमाशिषः ॥ ४४ ॥
1
सञ्जी० – ग्रामेष्विति । आत्मविसृष्टेषु स्वदत्तेषु । यूपो नाम संस्कृतः पशुबन्धा दारुविशेषः । यूपा एव चिह्नानि येषां तेषु ग्रामेध्वमोघाः सफला यज्वनां विधिनेष्टव ताम् । ‘यज्वा तु विधिनेष्टवान्' इत्यमरः । 'सुयजोर्ध्वनिप्' इति ङ्वनिपूप्रत्ययः आशिष आशीर्वादान् । अर्वः पूजाविधिः । तदर्थं द्रव्यमर्घ्यम् | 'पादार्घाभ्यां च' इति यत्प्रत्ययः । ' षट् तु त्रिष्वर्ध्य मर्वार्थ पाद्यं पादाय वारिणि' इत्यमरः । अर्घ्यस्यानुपप मन्वक्। अर्घ्यस्वीकारानन्तरमित्यर्थः । प्रतिगृह्णन्तौ स्वीकुर्वन्तौ । पदस्य पश्चादनु पदम् । पश्चादर्थाव्ययीभावः । 'अन्दगन्वक्षमनुगेऽऽनुपदं क्लीवमव्ययम्' इत्यमरः
अ० - आत्मविसृष्टेषु, यूपचिह्नेपु, ग्रामेषु, यज्वनाम्, अमोघाः, आशिपः, अर्ध्या नुपदम्, प्रतिगृहन्तौ 'तौ जग्मतुः ' । वा - आत्मविसृष्टेषु यूपचिह्नेषु यज्वना ममोघा आशिषोऽर्ध्यानुपदं प्रतिगृहद्भयां जग्मे ।
[ प्रथमः
सुधा - आत्मविसृष्टेषु = स्वदत्तषु, यूपचिह्नेषु = यज्ञसम्बन्धिपशुबन्धार्थकसंस्कृत दारुविशेषलक्षणेषु, ग्रामेषु = संवसथेषु, यज्वनां = विधिनेष्टावतां याज्ञिकानामित्यर्थः आशिपः = आशीर्वादान्, अर्ध्यानुपदम् = अर्ध्या व्यवहितोत्तरम्, प्रतिगृहन्तौ स्वी कुर्वन्तौ तौ जग्मतुः ।
स०-- अततीत्यात्मा तेन विसृष्टा आत्मविसृष्टास्तेषु आत्मविसृष्टेषु ।
को० -- 'समौ संवसथग्रामौ' इति । 'स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽ स्त्रियां धने' इति चामरः । 'कलङ्काङ्कौ लान्छनञ्च चिह्नं लच्म च लक्षणम्' इत्यमरः । 'मोघं निरर्थकम्' इत्यमरः । देवद्विजननृपादिनां पूजाऽर्थान्युपकरणानि - 'आपः क्षीरं कुशाग्राणि दधि सर्पिश्च तण्डुलाः । यवः सिद्धार्थकश्चैव ह्यष्टाङ्गाः प्रकीर्तितः ॥
ता०- - पथि प्रयान्तौ सुदक्षिणा दिलीपौ विधिनेष्टवद्भयो विप्रेभ्यो विसृष्टेषु यूपलक्षणेषु ग्रामेषु तत्रत्यानां तेषामाशीर्वादानर्घ्य स्वीकारानन्तरं प्रतिगृह्णन्तौ जग्मतुः ।
इन्दुः- स्वयं 'दान में' दिये हुए यज्ञके स्तम्भों से चिह्नित ग्रामों में विधिपूर्वक यज्ञ करनेवाले ब्राह्मणों के अव्यर्थ 'कभी निष्फल न जाने वाले' आशीर्वादों को अर्ध्य स्वीकार करने के अनन्तर ग्रहण करते हुए वे दोनों चले ' ॥ ४४ ॥
*मार्गे वन्यवृक्षाणां नामानि पृच्छतोस्तयोर्गमनमित्याह - हैयङ्गवीन मादाय घोषवृद्धानुपस्थितान् ।
नामधेयानि पृच्छन्तौ बन्यानां मार्गशाखिनाम् ॥ ४४ ॥
सञ्जी० - हैयङ्गवीनमिति । ह्यस्तनगो दोहोद्भवं घृतं हैयङ्गवीनम् । 'तत्तु हैयङ्गवीनं स्याद् ह्योगोदोहोद्भवं घृतम्' इत्यमरः । 'हैयङ्गवीनं संज्ञायाम्' इति निपातः । तत्सद्यो धृतमादायोपस्थितान्घोपवृद्धान् । 'घोष आभीरपल्ली स्याद्' इत्यमरः । वन्यानां

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149