Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
सर्गः]
सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् | नयः सूनुः सुतः पुत्रः स्त्रियान्त्वमी' इत्यमरः । 'दम्पती जम्पती जायापती भार्यापती व तौ' इत्यमरः । 'गुरुस्तु गीप्पती श्रेष्ठे गुरौ पितरि दुर्भरे' इति विश्वः।। .. ता०-पुत्रप्राप्त्युपायजिज्ञासया सुदक्षिणादिलीपौ ब्रह्माणमभ्यय॑ स्वकुलगुरोदिव्यचक्षुषो वसिष्ठस्याश्रमं जग्मतुः। ___ इन्दुः-मन्त्रियों के ऊपर राज्यभार सौंपने के अनन्तर पुत्र की कामना से पवित्र हो, वे दोनों स्त्रीपुरुष सुदक्षिणा और दिलीप ब्रह्मा की पूजा करके गुरु वसिष्ठ के आश्रम को गये ॥ ३५॥ तयोरेकरथेन वसिष्ठाश्रमगमनमित्याह
स्निग्धगम्भीरनिर्घोषमेक स्यन्दन मास्थितौ ।
प्रावृषेण्यं पयोवाह विधुदैरावताविव ।। ३६ ॥ सञ्जी०-स्निग्धेति। स्निग्धो मधुरो गम्भीरो निर्घोषो यस्य तमेकं स्यन्दनं रथम् । प्रावृषि भवः प्रावृपेण्यः। 'प्रावृष एण्यः' इत्येण्यप्रत्ययः। तं प्रावृषेण्यं पयोवाहं मेघं विद्युदैरावताविव । आस्थितावारूढी जग्मतुरिति पूर्वेण सम्बन्धः । इरा आपः। 'इरा भूवाक्सुराऽप्सु स्यात्' इत्यमरः। इरावान्समुद्रः। तत्र भव ऐरावतोऽभ्रमातङ्गः । 'ऐरावतोऽभ्रमातङ्गरावणाभ्रमुवल्लभाः' इत्यमरः। 'अभ्रमातङ्गत्वाच्चाभ्रस्थरूपत्वात्' इति क्षीरस्वामी। अत एव मेघारोहणं विद्यत्साहचर्यञ्च घटते। किञ्च विद्युत ऐरावतसाहचर्यादेवैरावती संज्ञा। ऐरावतस्य स्न्यैरावतीति क्षीरस्वामी । तस्मात्सुष्छूक्तं विद्युदैरावताविवेति । एकरथारोहणोक्त्या कार्यसिद्धिबीजं दम्पत्योरत्यन्तसौमनस्यं सूचयति ।। ___ अ०-स्निग्धगम्भीरनि?षम्, एकं, स्यन्दनम्, प्रावृषेण्यम्, पयोवाह, विद्यदैरावती, इव, आस्थिती, 'तो जग्मतुः । वा०-स्निग्धगम्भीरनि?षमेकं स्यन्दनं प्रावृषेण्यं पयोवाहं विद्युदैरावताभ्यामिवास्थिताभ्यां 'ताभ्यां जग्मे ।।
सुधा-स्निग्धगम्भीरनिर्घोषम् =मधुरगम्भीरनिःस्वनम्, एकम् = अद्वितीयं, स्यन्दनं-रथं, प्रावृषेण्यं वर्षाकालिकम्, पयोवाहम् = मेघ, विद्युदैरावतीक्षगप्र. भाऽभ्रमातङ्गी, इवन्यथा, आस्थितौ आरूढी, 'तौ जग्मतुः' इति पूर्वश्लोकेन सम्वन्धः । एकरथारोहणोक्त्या कार्यसिद्धिकारणीभूता दम्पत्योमिथोऽत्यन्तमैत्री सूचिता । ___ को-'चिक्कणं महणं स्निग्धम्' इत्यमरः । 'स्वाननिर्घोपगिर्हादनादनिस्वाननिस्वनाः' इत्यमरः । 'एके मुख्यान्यकेवलाः' इत्यमरः । 'याने चक्रिणि युद्धार्थे शताङ्गः स्यन्दनो रथः' इत्यमरः। 'स्त्रियां प्रावृट् स्त्रियां भून्नि, वर्पाः' इत्यमरः। 'सलिलं कमलं जलम् । पयः कीलालममृतं जीवनं भुवनं वनम्' इत्यमरः। 'शम्पाशतहदा. हादिन्यैरावत्यः क्षणप्रभा । तडित्सौदामनी विद्यञ्चञ्चला चपला अपि' इत्यमरः। __ ता०-यथा मेघारूढौ विद्यदैरावती तथैव, एकरथमारूढौ तौ सुदक्षिणादिलीपौ प्रययतुः।

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149