Book Title: Puran aur Jain Dharm
Author(s): Hansraj Sharma
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 38
________________ २४ पुराण और जैन धर्म ततो दिगम्बरो मुण्डो वर्हिपत्रधरो द्विज ! मायामोहोऽसुरान् श्लक्ष्णमिदंवचनमब्रवीत् ॥ २ ॥ महामोह उवाच:भो दैत्यपतयो ! व्रत यदर्थं तप्यते तपः ॥ ऐहिकं वाथ पारत्र्यं तपसः फलमिच्छथ || ३ || " असुरा ऊचु: पारत्र्यफललाभाय तपश्चर्या महामते । अस्माभिरियमारब्धा किं वा तेऽत्र विवक्षितम् ॥ ४ ॥ } महामोह उवाच:-- कुरुध्वं मम वाक्यानि यदि मुक्तिमभीप्सथ | ध्वं धर्ममेतंच मुक्तिद्वारमसंवृतम् ॥ ५॥ . धर्मो विमुक्तेरहोंयं नैतस्मादपरः परः । वावस्थिताः स्वर्गं विमुक्तिं वा गमिष्यथ ॥ ६ ॥ श्रध्वं धर्ममेतं च मर्वे यूयं महावलाः । एवं प्रकारैर्बहुभिर्युक्तिदर्शनवर्द्धितैः मायामोहेन दैत्यास्ते वेदमार्गादपाकृताः । धर्मायैतदधर्माय सदेत्तन्नसदित्यपि ॥ ८ ॥ विमुक्तयेत्विदन्नैतद्विमुक्ति सम्प्रयच्छति । ॥ ७ ॥ परमार्थोयमत्यर्थं परमार्थो न चाप्ययम् ॥ ६ ॥ "

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117