Book Title: Puran aur Jain Dharm
Author(s): Hansraj Sharma
Publisher: Atmanand Jain Sabha
View full book text
________________
२४
पुराण और जैन धर्म
ततो दिगम्बरो मुण्डो वर्हिपत्रधरो द्विज ! मायामोहोऽसुरान् श्लक्ष्णमिदंवचनमब्रवीत् ॥ २ ॥
महामोह उवाच:भो दैत्यपतयो ! व्रत यदर्थं तप्यते तपः ॥ ऐहिकं वाथ पारत्र्यं तपसः फलमिच्छथ || ३ ||
"
असुरा ऊचु:
पारत्र्यफललाभाय तपश्चर्या महामते ।
अस्माभिरियमारब्धा किं वा तेऽत्र विवक्षितम् ॥ ४ ॥
}
महामोह उवाच:--
कुरुध्वं मम वाक्यानि यदि मुक्तिमभीप्सथ | ध्वं धर्ममेतंच मुक्तिद्वारमसंवृतम् ॥ ५॥ . धर्मो विमुक्तेरहोंयं नैतस्मादपरः परः । वावस्थिताः स्वर्गं विमुक्तिं वा गमिष्यथ ॥ ६ ॥ श्रध्वं धर्ममेतं च मर्वे यूयं महावलाः । एवं प्रकारैर्बहुभिर्युक्तिदर्शनवर्द्धितैः मायामोहेन दैत्यास्ते वेदमार्गादपाकृताः । धर्मायैतदधर्माय सदेत्तन्नसदित्यपि ॥ ८ ॥ विमुक्तयेत्विदन्नैतद्विमुक्ति सम्प्रयच्छति ।
॥ ७ ॥
परमार्थोयमत्यर्थं परमार्थो न चाप्ययम् ॥ ६ ॥
"

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117