Book Title: Puran aur Jain Dharm
Author(s): Hansraj Sharma
Publisher: Atmanand Jain Sabha
View full book text
________________
३
पुराण और जैन धर्म विस्मृताभिनयं सर्वं यत्पुरा भरतोदितम् । शशाप भरताक्रोधात् वियोगादस्य भूतले ॥३०॥ पञ्चपञ्चाशदव्दानि, लता सूक्ष्मा भविष्यास । पुरूरवाः पिशाचत्वं तत्रैवानुभविष्यति ॥३॥ ततस्तमुवंशी गत्वा, भर्तारमकशोच्चरम् । शापान्ते भरतस्याथ उर्वशीबुधसूनुतः ॥३२॥ अजीजनत्सुतानष्टौ नामतस्तान्निबोधत । आयुर्टदायुरश्वायुर्धनायुधृतिमान् वसुः ॥३३॥ शुचिविद्यः शतायुश्च सर्वे दिव्यबलौजसः । आयुषो नहुषः पुत्रो वृद्धशर्मा तथैव च ||३४॥ रजिर्दम्भो विपाप्माच वीराःपञ्च महारथाः। . राजः पुत्रशतं यज्ञे राजेयमिति विश्रुतम् ॥३५॥. रजिराराधयामास नारायणमकल्मषम् ।। तपसा तोषितो विष्णुर्वरान् प्रादान्महीपतेः ॥३६॥ देवासुरमनुष्याणामभूत्स विजयी तदा । अथ देवासुरं युद्धमभूद् वर्षशतत्रयम् ॥३७॥ प्रल्हादशकयोभीमं न कश्चिद्विजयी तयोः। ततो देवासुरैः पृष्टः प्राह देवश्चतुर्मुखः ॥३॥
।

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117