________________
२४
पुराण और जैन धर्म
ततो दिगम्बरो मुण्डो वर्हिपत्रधरो द्विज ! मायामोहोऽसुरान् श्लक्ष्णमिदंवचनमब्रवीत् ॥ २ ॥
महामोह उवाच:भो दैत्यपतयो ! व्रत यदर्थं तप्यते तपः ॥ ऐहिकं वाथ पारत्र्यं तपसः फलमिच्छथ || ३ ||
"
असुरा ऊचु:
पारत्र्यफललाभाय तपश्चर्या महामते ।
अस्माभिरियमारब्धा किं वा तेऽत्र विवक्षितम् ॥ ४ ॥
}
महामोह उवाच:--
कुरुध्वं मम वाक्यानि यदि मुक्तिमभीप्सथ | ध्वं धर्ममेतंच मुक्तिद्वारमसंवृतम् ॥ ५॥ . धर्मो विमुक्तेरहोंयं नैतस्मादपरः परः । वावस्थिताः स्वर्गं विमुक्तिं वा गमिष्यथ ॥ ६ ॥ श्रध्वं धर्ममेतं च मर्वे यूयं महावलाः । एवं प्रकारैर्बहुभिर्युक्तिदर्शनवर्द्धितैः मायामोहेन दैत्यास्ते वेदमार्गादपाकृताः । धर्मायैतदधर्माय सदेत्तन्नसदित्यपि ॥ ८ ॥ विमुक्तयेत्विदन्नैतद्विमुक्ति सम्प्रयच्छति ।
॥ ७ ॥
परमार्थोयमत्यर्थं परमार्थो न चाप्ययम् ॥ ६ ॥
"