________________
i
पुराण और जैन धर्म कार्यमेतदकार्य च नैतदेवं स्फुटत्विदम् ।
दिग्वाससामयं धर्मो धर्मोयं बहुवाससाम् ॥ १० ॥ इत्यनैकान्तवादं च मायामोहेन नैकधा । तेन दर्शयता दैत्याः स्वधर्मात्त्याजिता द्विज ! || ११|| थेमं महाधर्मं महामोहेन ते यतः । प्रोक्तास्तमाश्रिता धर्ममार्हतास्तेन तेऽभवन् ॥ १२ ॥ त्रयीधर्मसमुत्सर्गं मायामोहेन तेऽसुराः । कारितास्तन्मया ह्यासं तथान्ये तत्प्रबोधिताः ॥ १३ ॥ तैरप्यन्ये परतैश्च तैरप्यन्यं परे च तैः ।
अल्पैरहाभिः सन्त्यक्ता तैर्दैत्यैः प्रायशस्त्रयी ॥ ११ ॥ पुनश्चरक्ताम्बरधृङ् मायामोहो जितेक्षणः ।
R
अन्यानाहासुरान् गत्वा मृद्रल्पमधुराक्षरम् ॥ १५ ॥ स्वगार्थ यदि वाञ्छावो निर्वारणार्थमथासुराः । तदलं पशुधातादि दुष्टधर्मैर्निबोधत ॥ १६ ॥ विज्ञानमयमेवैतदशेषमवगच्छथ ।
बुध्यध्वं मे वचः सम्यग बुधैरेवमुदीरतम् ॥१७॥ जगदेतदनाधारं भ्रान्तिज्ञानार्थतत्परम् । रागादिदुष्टमत्यर्थं भ्राम्यते भवसंकटे ॥१च'
[छ