________________
२६
पुराण और जैन धर्म पाराशर उवाच:एवं बुध्यत बुध्यत्वं बुध्यतैवमितीरयन् । महामोहः स दैतेयान् धर्ममत्याजयन्निजम् ॥१६॥ नानाप्रकारवचनं स तेषां युक्तियोजितम् । तथा तथा च तद्धर्म तत्यजुस्ते यथा यथा ॥२०॥
तेप्यन्येषां तथैवोचु रन्यैरन्ये तथोदिताः । • मैत्रेय ! तत्यजुर्धर्म वेदस्मृत्युदितं परम् ॥२१॥
अन्यानप्यन्यपाखंडप्रकारैर्बहुभिर्द्विज! । दैतेयान् मोहयामास मायामोहोतिमोहकृत् ॥२२॥ स्वल्पेनैव हि कालेन मायामाहेनतेऽसुराः । मोहितास्तत्यजुःसा त्रयीमार्गाश्रितां कथाम् ॥२३॥ केचिद्विनिन्दां वेदानां देवानामपरे द्विज!। यज्ञर्कमकलापस्य तथान्ये च द्विजन्मनाम् ॥२४॥ नैतयुक्तिसहवाक्यं हिंसाधर्माय नेष्यते। हवींष्यनलदग्धानि फलायेत्यर्भकोदितम् ॥२५॥ -यशैरनेकैर्देवत्वमवाप्येन्द्रेण भुज्यते । शम्यादि यदि चेत्काष्टं तद्वरं पत्रभुपशुः ॥२६॥ निहतस्य पशोर्यज्ञे स्वर्गप्राप्तिर्यदीष्यते । । स्वपिता यजमानेन किंतुकस्मान्नहन्यते ॥२७॥