________________
3
-
¿
- विष्णुपुराण में लिखा है कि:
इत्युक्तो भगवांस्तेभ्यो मायामोहं शरीरतः । समुत्पाद्य ददौ विष्णुः प्राहचेदं सुरोत्तमान् ॥ ४१ ॥ महामोहोयमखिलान् दैत्यांस्तान्मोहयिष्यति । ततो वध्या भविष्यन्ति वेदमार्ग वहिष्कृताः ॥ ४२ ॥ स्थितौ स्थितस्य मे वध्या पावन्तः परिपन्थिनः । ब्रह्मणो ये ऽधिकारस्था देवदैत्यादिकाः सुराः ॥ ४३ ॥ तद्गच्छत न भीकार्या महामोहोयमग्रतः । गच्छत्वद्योपकाराय भवतां भविता सुराः ॥ ४४ ॥
पुराण और जैन धर्म
[ विष्णु पुराण ]
-
नाराशर उवाच:
इत्युक्ताः प्रणिपत्येनं ययुर्देवा यथागतम | महामोहोऽपि तैः सार्द्धं ययौ यत्र महासुराः ||१५||
[ अंश ३ अध्याः १७ ] [बंगवासी एलेक्ट्रो मशीन प्रेस में मुद्रित बंगला श्रावृत्ति विष्णुपुराण अंश ३ अध्याय १७-१८ जैन धर्म ]
पाराशर उवाच:
तपस्यभिरतान् सोऽथ महामोहो महासुरान् ।
मैत्रेय ! ददृशो गत्वा नर्मदा तीरंसंश्रितान् ॥ १ ॥
Sand Spy