Book Title: Puran aur Jain Dharm
Author(s): Hansraj Sharma
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 37
________________ 3 - ¿ - विष्णुपुराण में लिखा है कि: इत्युक्तो भगवांस्तेभ्यो मायामोहं शरीरतः । समुत्पाद्य ददौ विष्णुः प्राहचेदं सुरोत्तमान् ॥ ४१ ॥ महामोहोयमखिलान् दैत्यांस्तान्मोहयिष्यति । ततो वध्या भविष्यन्ति वेदमार्ग वहिष्कृताः ॥ ४२ ॥ स्थितौ स्थितस्य मे वध्या पावन्तः परिपन्थिनः । ब्रह्मणो ये ऽधिकारस्था देवदैत्यादिकाः सुराः ॥ ४३ ॥ तद्गच्छत न भीकार्या महामोहोयमग्रतः । गच्छत्वद्योपकाराय भवतां भविता सुराः ॥ ४४ ॥ पुराण और जैन धर्म [ विष्णु पुराण ] - नाराशर उवाच: इत्युक्ताः प्रणिपत्येनं ययुर्देवा यथागतम | महामोहोऽपि तैः सार्द्धं ययौ यत्र महासुराः ||१५|| [ अंश ३ अध्याः १७ ] [बंगवासी एलेक्ट्रो मशीन प्रेस में मुद्रित बंगला श्रावृत्ति विष्णुपुराण अंश ३ अध्याय १७-१८ जैन धर्म ] पाराशर उवाच: तपस्यभिरतान् सोऽथ महामोहो महासुरान् । मैत्रेय ! ददृशो गत्वा नर्मदा तीरंसंश्रितान् ॥ १ ॥ Sand Spy

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117