Book Title: Puran aur Jain Dharm
Author(s): Hansraj Sharma
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 40
________________ २६ पुराण और जैन धर्म पाराशर उवाच:एवं बुध्यत बुध्यत्वं बुध्यतैवमितीरयन् । महामोहः स दैतेयान् धर्ममत्याजयन्निजम् ॥१६॥ नानाप्रकारवचनं स तेषां युक्तियोजितम् । तथा तथा च तद्धर्म तत्यजुस्ते यथा यथा ॥२०॥ तेप्यन्येषां तथैवोचु रन्यैरन्ये तथोदिताः । • मैत्रेय ! तत्यजुर्धर्म वेदस्मृत्युदितं परम् ॥२१॥ अन्यानप्यन्यपाखंडप्रकारैर्बहुभिर्द्विज! । दैतेयान् मोहयामास मायामोहोतिमोहकृत् ॥२२॥ स्वल्पेनैव हि कालेन मायामाहेनतेऽसुराः । मोहितास्तत्यजुःसा त्रयीमार्गाश्रितां कथाम् ॥२३॥ केचिद्विनिन्दां वेदानां देवानामपरे द्विज!। यज्ञर्कमकलापस्य तथान्ये च द्विजन्मनाम् ॥२४॥ नैतयुक्तिसहवाक्यं हिंसाधर्माय नेष्यते। हवींष्यनलदग्धानि फलायेत्यर्भकोदितम् ॥२५॥ -यशैरनेकैर्देवत्वमवाप्येन्द्रेण भुज्यते । शम्यादि यदि चेत्काष्टं तद्वरं पत्रभुपशुः ॥२६॥ निहतस्य पशोर्यज्ञे स्वर्गप्राप्तिर्यदीष्यते । । स्वपिता यजमानेन किंतुकस्मान्नहन्यते ॥२७॥

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117