Book Title: Puran aur Jain Dharm
Author(s): Hansraj Sharma
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 56
________________ पुराण और जैन धर्म मायां प्रवर्तयामास मायिनामपि मोहिनीम् ॥३६॥ शिवार्चनप्रभावन तन्माया सहसा मुने! । त्रिपुरे न चचालाशु निर्विएणोऽभूत्तदायतिः॥४०॥ श्रय विष्णुं च सस्मार तुष्टाव च हृदाबहुः । नष्टोत्साहो विचेतस्को हृदयेन विदूयता ॥४१॥ तत्स्मृतस्त्वरितं विष्णुः सस्मार शंकरं हृदि । प्राप्याज्ञा मनसा तस्य स्मृतवान्नारदं द्रुतम् ॥४२॥ स्कृतमात्रेण विष्णोश्च नारदःसमुपस्थितः। नत्वा स्तुत्वा पुरस्तस्य स्थितोभूत् सांजलिस्तदा॥४३ अथ तं नारदं प्राह विष्णुसंतिमतांवरः । लोकोपकारनिरतो देवकार्यकरस्तदा ॥ ४४ ॥ शिवाशयोच्यते तात गच्छ त्वं त्रिपुरं द्रुतम् । ऋषिस्तत्र गतः शिष्यैर्मोहार्थं तत्सुवासिनाम् ॥४५॥ सनत्कुमार उवाचइत्याकर्ण्य वचस्तस्य नारदो मुनिसत्तमः । गतस्तत्र द्रुतं यत्र स ऋषिर्मायिनां वरः ॥४६॥ नारदोपि तथा मायी नियोगान्मायिनः प्रभो। प्रविश्य तत्पुरं तेन मायिना सह दीक्षितः ॥४७॥ .

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117