Book Title: Puran aur Jain Dharm
Author(s): Hansraj Sharma
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 57
________________ पुगण और जैन धर्म ततश्च नारदो गत्वा त्रिपुराधीशसन्निधौ । नेमप्रश्नादिकं कृत्वा राजे सर्व न्यवेदयत, ॥४॥ नारद उवाच"कश्चित्समागतश्चात्र यतिधर्मपरायण । सर्वविद्याप्रकृष्टो हि वेदविद्या परान्त्रितः ॥४६॥ दृष्टाश्च बहवो धर्मा नैतेन सदृशाः पुनः । वयं सुदीनिनाश्चात्र दृष्ट्वा धम सनातनम् ॥५०॥ तवेच्छा यदि वर्तेत तद्धर्मे दैत्यसत्तम ! । तद्धर्मस्य महाराज ग्राह्या दीक्षा त्वया पुनः ॥५॥ सनत्कुमार उवाचतदीयं स वचःश्रुत्वा महदर्थसुगर्भितम् । विस्मितो हृदि दैत्येशो जगौ तत्र विमोहितः १.५२॥ नारदो दीक्षितो यामाद्वयं दीक्षामवानुम | इत्येवं च विदित्वा – जगाम स्वयमेव ह ५३॥ तद्रूपं च नदा दृष्ट्वा मोहितो मायया तथा । उवाच वचनं तम्मै नमस्कृत्य महात्मने ॥५४॥ त्रिपुराधिप उवाचदीना देया त्वया मह्यं निर्मलाशय ! भाऋप!। अहं शिप्यो भविप्यामि सत्यं सत्यं न संशयः॥५५॥

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117