Book Title: Puran aur Jain Dharm
Author(s): Hansraj Sharma
Publisher: Atmanand Jain Sabha
View full book text
________________
४८ पुराण और जैन धर्म
अविचिन्त्य प्रभाव हि मणिमंत्रौषधं बलम् । । तदभ्यस्यं प्रयत्नेन नामार्थोपार्जनाय वै ॥२५॥ अर्थानुपायं बहुशो द्वादशायतनानि वै । परितःपरिपूज्यानि किमन्यैरिह पूजितैः ॥ २६ ॥ पञ्चकर्मेन्द्रियग्रामः पञ्चबुद्धीन्द्रियाणि च । मनो बुद्धिरिह प्रोक्तं द्वादशायतनं शुभम् ॥२७॥ . इहैव स्वर्गनरकं प्राणिनां नान्यतः क्वचित्।। सुखं स्वर्ग:समाख्यातो दुःखं नरकमेवहि ॥२८॥ सुखेषु भुज्यमानेषु यत्स्यादेहविसर्जनम् । अयमेव परोमोक्षो विज्ञेयस्तत्वचिन्तकै ॥ २६ ॥ वासनासहिते क्लेशसमुच्छेदे सति ध्रुवम् । अज्ञानोपरमो मोक्षो विज्ञेयस्तत्वचिन्तकैः ॥३०॥ प्रामाणिकी श्रुतिरियं प्रोच्यते वेदवादिभिः । न हिंस्यात्सर्वभूतानि नान्याहिंसाप्रवर्तिका ॥३१॥ अग्निष्टोमीयमिति या भ्राभिका साऽसतामिह । न सा प्रमाणं ज्ञातॄणां पश्वालम्भनकारिका ॥३२॥ वृक्षांश्छित्वा पशून् हत्वा कृत्वा रुधिरकर्दमम् । दग्ध्वा वह्नौ तिलाज्यादि चिरं स्वर्गोऽभिलप्यते॥३३॥

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117