Book Title: Puran aur Jain Dharm
Author(s): Hansraj Sharma
Publisher: Atmanand Jain Sabha
View full book text
________________
पुराण और जैन धर्म तस्मात्सर्वप्रयत्नेन कार्या जीवदया नृभिः ॥१६॥ एकस्मिन् रक्षिते जीवे त्रैलोक्यं रनितं भवेत् । घातिते घातितं तद्वत्तस्माद्रजेन्न घातयेत् ॥१७॥ अहिंसा परमो धर्मः पापमात्मप्रपीडनम् । अपराधीनता मुक्तिः स्वर्गोऽभिलपिताशनम् ।।१८॥ पूर्वसूरिभिरित्युक्तं सत्प्रमाणतया ध्रुवम् । तस्मान्न हिंसा कर्तव्या नरैनरकभीरुभिः ||१६|| न हिंसा सदृशं पापं त्रैलोक्ये सचराचरे । हिंसको नरकं गच्छेत् स्वर्ग गच्छेदहिंसकः॥२०॥ सन्ति दानान्यनेकानि किं तैस्तुच्छफलप्रदैः । अभीतिसदृशं दानं परमेकमपीह न ॥ २१ ॥ इह चत्वारि दानानि प्रोक्तानि परमर्षिभिः। विचार्य नाना शास्त्राणि शर्मणेऽत्र परत्र च ॥२२॥ भीतेभ्यश्चाभयं देयं, व्याधितेभ्यस्तथौषधम् | देया विद्यार्थिनां विद्या दयमन्नं सुधातुर ॥२३॥ यानि यानीह दानानि वहुमुन्युदितानिच । जीवाभयप्रदानस्य कलां नार्हन्ति पोडशीम् ॥२०॥

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117