________________
४८ पुराण और जैन धर्म
अविचिन्त्य प्रभाव हि मणिमंत्रौषधं बलम् । । तदभ्यस्यं प्रयत्नेन नामार्थोपार्जनाय वै ॥२५॥ अर्थानुपायं बहुशो द्वादशायतनानि वै । परितःपरिपूज्यानि किमन्यैरिह पूजितैः ॥ २६ ॥ पञ्चकर्मेन्द्रियग्रामः पञ्चबुद्धीन्द्रियाणि च । मनो बुद्धिरिह प्रोक्तं द्वादशायतनं शुभम् ॥२७॥ . इहैव स्वर्गनरकं प्राणिनां नान्यतः क्वचित्।। सुखं स्वर्ग:समाख्यातो दुःखं नरकमेवहि ॥२८॥ सुखेषु भुज्यमानेषु यत्स्यादेहविसर्जनम् । अयमेव परोमोक्षो विज्ञेयस्तत्वचिन्तकै ॥ २६ ॥ वासनासहिते क्लेशसमुच्छेदे सति ध्रुवम् । अज्ञानोपरमो मोक्षो विज्ञेयस्तत्वचिन्तकैः ॥३०॥ प्रामाणिकी श्रुतिरियं प्रोच्यते वेदवादिभिः । न हिंस्यात्सर्वभूतानि नान्याहिंसाप्रवर्तिका ॥३१॥ अग्निष्टोमीयमिति या भ्राभिका साऽसतामिह । न सा प्रमाणं ज्ञातॄणां पश्वालम्भनकारिका ॥३२॥ वृक्षांश्छित्वा पशून् हत्वा कृत्वा रुधिरकर्दमम् । दग्ध्वा वह्नौ तिलाज्यादि चिरं स्वर्गोऽभिलप्यते॥३३॥