________________
४९
पुराण और जैन धन इत्येवं स्वमतं प्रोच्य यतिस्त्रिपुरनायकम् । श्रावयित्वाऽस्त्रिलान् पौरानुवाच पुनरादरात् ॥३॥ दृष्टार्थप्रत्ययकरान् देहसौख्यैकसाधकान । बौद्धागमविनिर्दिष्टान् धर्मान् बेदपरांस्ततः ॥३५॥ श्रानन्दं ब्रह्मणोरूपं श्रुत्यैवं यन्निगद्यते ।। तत्तथैवेह मन्तव्यं मिथ्या नानात्वकल्पना ॥३६॥ यावस्वस्थमिदंवम यावन्नेन्द्रियविलवः ।। यावज्जरा च दूरेऽस्ति तावत्सौख्यं प्रसाधयेत् ॥३७॥ अस्वास्थ्येन्द्रिय वैकल्ये वार्धिक्येतु कुतः सुखम । शरीरमपि दातव्यमर्थिभ्योऽतः सुखेप्सुभिः ॥३८॥ याचमानमनोवृत्तिप्रीणने यस्य नोजनिः । तेनभूर्भारवत्येपा समुद्रागट्ठमैनहि ॥३६॥ सत्वरं गत्वरो देहः संचयाः सपरित्ययाः । इति विज्ञाय विज्ञाता देहसौख्यं प्रसाधयेत् ॥१०॥ श्ववायसकृमीणांच प्रातर्भाज्यमिदं वपुः । भस्मात्तं तच्छरीरं च वेदे सत्यंप्रपठ्यते ॥११॥ मुधाजातिविकल्पोयं लोकेषु परिकल्प्यते । मानुष्ये सतिसामान्ये कोऽधमाकोऽथचोत्तमः।।४२॥