Book Title: Puran aur Jain Dharm
Author(s): Hansraj Sharma
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 55
________________ ! पुराणं और जैन धर्म - ४१ तं सर्वे च यदा देवं भगवन्तं मुदान्विताः । नमस्कृत्य पुनस्तत्र सुने तस्थुस्तदग्रतः ||३१|| हरिणा च तदा हस्ते धृत्यां च गुरवेऽर्पिताः । अन्यधायी च सुप्रीत्या तन्नामापि विशेषतः ॥३२॥ यथा त्वं च तथैवैते मदीया वै नसंशयः । श्रादिरूपं च तन्नाम पूज्यत्वात्पूज्य उच्यते ॥ ३३॥ ऋपिर्यतिस्तथाकार्य उपाध्याय इतिस्वयम् । इमान्यपितु नामानि प्रसिद्धानि भवन्तु वः ||३४|| ममापि च भवद्भिश्च नामग्राह्यं शुभं पुनः | - अरिहन्निति तन्नाम ध्येयं पापप्रणाशनम् ||३५|| भवद्भिश्चैव कर्तव्यं कार्यं लोकसुखावहम् । लोकानुकूलं चरतां भविष्यत्युत्तमागतिः ||३६|| सनत्कुमार उवाच ततः प्रणम्य तं मायी शिप्ययुक्तः स्वयं तदा । - wdr शिवेच्छाकरिणं मुदा ||३७| जगाम त्रिपुरं सद्यः प्रविश्य तत्पुरं तूर्णं विष्णुना नोदितो वशी ।महामायाविना तेन ऋषिर्मायां तदाकरोत् ||३८|| नगरोपवने कृत्वा शिष्यैर्युक्तः स्थिति तदा । -

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117