________________
!
पुराणं और जैन धर्म -
४१
तं सर्वे च यदा देवं भगवन्तं मुदान्विताः । नमस्कृत्य पुनस्तत्र सुने तस्थुस्तदग्रतः ||३१|| हरिणा च तदा हस्ते धृत्यां च गुरवेऽर्पिताः । अन्यधायी च सुप्रीत्या तन्नामापि विशेषतः ॥३२॥ यथा त्वं च तथैवैते मदीया वै नसंशयः । श्रादिरूपं च तन्नाम पूज्यत्वात्पूज्य उच्यते ॥ ३३॥ ऋपिर्यतिस्तथाकार्य उपाध्याय इतिस्वयम् । इमान्यपितु नामानि प्रसिद्धानि भवन्तु वः ||३४|| ममापि च भवद्भिश्च नामग्राह्यं शुभं पुनः | - अरिहन्निति तन्नाम ध्येयं पापप्रणाशनम् ||३५|| भवद्भिश्चैव कर्तव्यं कार्यं लोकसुखावहम् । लोकानुकूलं चरतां भविष्यत्युत्तमागतिः ||३६||
सनत्कुमार उवाच
ततः प्रणम्य तं मायी शिप्ययुक्तः स्वयं तदा ।
-
wdr
शिवेच्छाकरिणं मुदा ||३७|
जगाम त्रिपुरं सद्यः प्रविश्य तत्पुरं तूर्णं विष्णुना नोदितो वशी ।महामायाविना तेन ऋषिर्मायां तदाकरोत् ||३८|| नगरोपवने कृत्वा शिष्यैर्युक्तः स्थिति तदा । -